Occurrences

Atharvaveda (Śaunaka)
Buddhacarita
Mahābhārata
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 31.2 tato ha brahmāṇo vaśām upaprayanti yācitum //
Buddhacarita
BCar, 8, 57.2 pradātumevābhyucito na yācituṃ kathaṃ sa bhikṣāṃ parataścariṣyati //
Mahābhārata
MBh, 3, 152, 8.3 dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe //
MBh, 3, 152, 11.2 evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati //
MBh, 5, 3, 10.2 evam apyayam atyantaṃ parānnārhati yācitum //
MBh, 14, 3, 13.1 na ca bālān imān dīnān utsahe vasu yācitum /
Bhāratamañjarī
BhāMañj, 5, 45.2 jagmatuḥ keśavaṃ tulyaṃ sāhāyyaṃ yācituṃ raṇe //
Kathāsaritsāgara
KSS, 1, 4, 94.2 ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām //
KSS, 2, 1, 37.1 yācituṃ tāṃ sa kanyāṃ ca tatpituḥ kṛtavarmaṇaḥ /
KSS, 3, 3, 75.1 tato 'sya guhasenākhyaḥ pitā snehena yācitum /
KSS, 3, 5, 20.2 mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau //
KSS, 6, 1, 110.2 gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ //
Skandapurāṇa
SkPur, 25, 4.3 prabhaviṣṇustrilokeśa na tu yācitumarhasi //