Occurrences

Bṛhadāraṇyakopaniṣad
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kokilasaṃdeśa

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 4.2 ehy āssva /
Mahābhārata
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 2, 64, 16.2 maivam ityabravīccainaṃ joṣam āssveti bhārata //
MBh, 3, 111, 10.1 kauśyāṃ bṛsyām āssva yathopajoṣaṃ kṛṣṇājinenāvṛtāyāṃ sukhāyām /
MBh, 3, 114, 16.3 yatra dhvaniṃ śṛṇoṣyenaṃ tūṣṇīm āssva viśāṃ pate //
MBh, 3, 186, 88.2 mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava //
MBh, 3, 186, 89.2 āssva bho vihito vāsaḥ prasādas te kṛto mayā //
MBh, 3, 253, 21.2 bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ /
MBh, 5, 35, 8.2 ihaivāssva pratīkṣāva upasthāne virocana /
MBh, 7, 57, 18.1 taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya /
MBh, 7, 169, 32.1 joṣam āssva na māṃ bhūyo vaktum arhasyataḥ param /
MBh, 8, 27, 70.2 aham eko haniṣyāmi joṣam āssva kudeśaja //
MBh, 8, 27, 84.3 evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ //
MBh, 8, 27, 101.1 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase /
MBh, 8, 28, 66.2 nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana //
MBh, 8, 29, 40.2 jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu //
MBh, 8, 30, 82.1 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ /
MBh, 12, 137, 30.2 tad idaṃ vairam utpannaṃ sukham āssva vrajāmyaham //
Rāmāyaṇa
Rām, Ay, 14, 16.2 saha tvaṃ parivāreṇa sukham āssva ramasva ca //
Daśakumāracarita
DKCar, 1, 1, 49.2 vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati kaṃcana kālaṃ tūṣṇīm āssva iti //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
Kokilasaṃdeśa
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /