Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 62.1 dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttanūjasya nṛpaścakampe /
BCar, 13, 28.2 na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ //
Mahābhārata
MBh, 6, 101, 12.2 khurāhatā dharā rājaṃścakampe ca nanāda ca //
MBh, 7, 19, 50.2 āhatā sahasā bhūmiścakampe ca nanāda ca //
MBh, 7, 132, 14.1 sa tayābhihato bhīmaścakampe ca mumoha ca /
MBh, 9, 55, 10.2 cakampe ca mahākampaṃ pṛthivī savanadrumā //
MBh, 13, 145, 14.1 āpaścukṣubhire caiva cakampe ca vasuṃdharā /
Rāmāyaṇa
Rām, Su, 1, 29.1 dudhuve ca sa romāṇi cakampe cācalopamaḥ /
Rām, Yu, 96, 17.1 cakampe medinī kṛtsnā saśailavanakānanā /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Daśakumāracarita
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
Kirātārjunīya
Kir, 15, 44.2 jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 167.2 cacāla brahmabhuvanaṃ cakampe ca vasuṃdharā //
Matsyapurāṇa
MPur, 150, 237.1 cakampe māruteneva noditaḥ kiṃśukadrumaḥ /
MPur, 151, 29.2 cakampe ca mahī devī daityā bhinnadhiyo'bhavan //
MPur, 160, 11.2 tayā hatastato daityaścakampe'calarāḍiva //
Bhāratamañjarī
BhāMañj, 5, 298.2 sanirghoṣāḥ vavurvātāścakampe ca vasuṃdharā //
BhāMañj, 5, 532.2 abhiṣikte jagatkṛtsnaṃ cakampe sāśanisvanam //
BhāMañj, 6, 287.2 caṇḍavātavikīrṇeva cakampe kuruvāhinī //
BhāMañj, 6, 302.2 patadbhirmattamātaṅgaiścakampe cakiteva bhūḥ //
BhāMañj, 7, 117.2 raktāsavamadeneva cakampe vasudhāvadhūḥ //
BhāMañj, 7, 243.2 dadhmau śaṅkhaṃ mahī yena cakampe sakulācalā //
BhāMañj, 7, 285.2 praviṣṭe śaravarṣābhre cakampe kurukānanam //
BhāMañj, 7, 336.2 cakampe kauravacamūḥ sāyakaiḥ savyasācinaḥ //
BhāMañj, 8, 99.2 cakampe pāṇḍavānīkaṃ vātairiva mahadvanam //
BhāMañj, 8, 179.2 dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī //
BhāMañj, 9, 18.2 mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī //
BhāMañj, 9, 50.1 cakampe kuñjarakulaṃ tasya nārācavarṣiṇaḥ /
BhāMañj, 10, 86.2 cakampe lolataṭinīraśanā vasudhāvadhūḥ //
BhāMañj, 11, 42.2 droṇaputraṃ parijñāya cakampe drupadātmajaḥ //
Kathāsaritsāgara
KSS, 3, 2, 3.2 avaskandabhayāśaṅkī cakampe magadheśvaraḥ //
KSS, 3, 6, 73.2 tadā tadupamardena cakampe bhuvanatrayam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
Narmamālā
KṣNarm, 1, 136.1 āviṣṭa iva vetālaścakampe madyaghūrṇitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 43.1 tāṃ vilokya mahīpāla cakampe manasānilaḥ /