Occurrences

Chāndogyopaniṣad
Taittirīyopaniṣad
Śāṅkhāyanāraṇyaka
Mahābhārata

Chāndogyopaniṣad
ChU, 7, 1, 4.3 nāmopāssveti //
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 3, 1.10 mana upāssveti //
ChU, 7, 4, 2.14 saṃkalpam upāssveti //
ChU, 7, 5, 2.8 cittam upāssveti //
ChU, 7, 6, 1.11 dhyānam upāssveti //
ChU, 7, 7, 1.4 vijñānam upāssveti //
ChU, 7, 8, 1.9 balam upāssveti //
ChU, 7, 9, 1.6 annam upāssveti //
ChU, 7, 10, 1.6 apa upāssveti //
ChU, 7, 11, 1.6 teja upāssveti //
ChU, 7, 12, 1.10 ākāśam upāssveti //
ChU, 7, 13, 1.5 smaram upāssveti //
ChU, 7, 14, 1.3 āśām upāssveti //
Taittirīyopaniṣad
TU, 1, 6, 2.5 iti prācīnayogyopāssva //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 2, 2.0 taṃ mām āyur amṛtam ityupāssva //
Mahābhārata
MBh, 1, 43, 19.2 saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ //
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 2, 11, 6.5 brahmavratam upāssva tvaṃ prayatenāntarātmanā /
MBh, 12, 152, 26.3 suvratāḥ sthiramaryādāstān upāssva ca pṛccha ca //
MBh, 12, 309, 11.2 dharmyaṃ panthānam ārūḍhāstān upāssva ca pṛccha ca //
MBh, 13, 147, 13.2 param ityeva saṃtuṣṭāstān upāssva ca pṛccha ca //
MBh, 13, 147, 14.2 dharma ityeva saṃbuddhāstān upāssva ca pṛccha ca //