Occurrences

Avadānaśataka
Divyāvadāna

Avadānaśataka
AvŚat, 2, 1.2 atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat /
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 18, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 18, 5.4 athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat /
AvŚat, 22, 1.3 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 23, 3.2 tataḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat /
Divyāvadāna
Divyāv, 1, 451.0 athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat //
Divyāv, 2, 389.0 athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 2, 392.0 athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 209.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 4, 2.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat //
Divyāv, 7, 16.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 10, 31.1 sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ //
Divyāv, 11, 9.1 bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat //
Divyāv, 12, 216.1 atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 332.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 452.1 āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 16, 27.0 atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan //
Divyāv, 17, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat //
Divyāv, 17, 500.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat //
Divyāv, 18, 172.1 bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya //
Divyāv, 19, 7.1 bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat //
Divyāv, 19, 491.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //