Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 6.1 ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ /
Kauśikasūtra
KauśS, 13, 14, 7.5 parjanyapatni hariṇyabhijitāsy abhi no vada /
Kāṭhakasaṃhitā
KS, 6, 8, 35.0 ahaś caivāsyaitat sūryaś cābhijitā abhihutau bhavataḥ //
KS, 8, 7, 33.0 etad vai devānāṃ satyam anabhijitaṃ yad āmantraṇam //
KS, 9, 15, 51.0 teṣām āgnīdhram anabhijitam āsīt //
KS, 14, 6, 34.0 yajñena hy asyābhijitam //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 3.8 tasyāsau loko 'nabhijita āsīt /
TB, 1, 2, 6, 5.7 yasya talpasadyam anabhijitaṃ syāt /
TB, 1, 2, 6, 6.1 yasya talpasadyam abhijitaṃ syāt /
Taittirīyasaṃhitā
TS, 3, 4, 3, 4.6 anabhijitam abhijayeyam iti /
TS, 5, 4, 6, 36.0 atho anabhijitam evābhijayati //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 1.2 tebhya etad annādyam abhijitam apācikramiṣat /
ŚBM, 4, 6, 9, 2.5 tathaibhya etad annādyam abhijitaṃ nāpākrāmat //
ŚBM, 4, 6, 9, 3.2 tebhya etad annādyam abhijitam apacikramiṣati /
ŚBM, 4, 6, 9, 4.5 tathaibhya etad annādyam abhijitaṃ nāpakrāmati //
ŚBM, 4, 6, 9, 16.2 devebhyo ha vai vāco raso 'bhijito 'pacikramiṣāṃcakāra /
ŚBM, 4, 6, 9, 16.9 tatho evaitebhya etad vāco raso 'bhijito 'pacikramiṣati /
Mahābhārata
MBh, 1, 86, 6.1 rātryā yayā cābhijitāśca lokā bhavanti kāmā vijitāḥ sukhāśca /
Matsyapurāṇa
MPur, 40, 6.1 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca /