Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyopaniṣad
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Bṛhatkathāślokasaṃgraha

Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
BaudhŚS, 1, 19, 26.0 śrāvayety āhādhvaryuḥ //
BaudhŚS, 4, 6, 13.0 athāśrāvayati o śrāvaya astu śrauṣaṭ mitrāvaruṇau praśāstārau praśāstrāt iti asau mānuṣa iti maitrāvaruṇasya nāma gṛhṇāti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Gopathabrāhmaṇa
GB, 1, 3, 10, 16.0 tasyā oṃ śrāvayeti caturakṣaram //
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 16.0 o śrāvaya //
Taittirīyopaniṣad
TU, 1, 8, 1.3 omityetadanukṛtirha sma vā apyo śrāvayetyāśrāvayanti /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 3, 6, 17.3 śrāvayety adhvaryuḥ /
VārŚS, 3, 2, 2, 23.1 o śrāvayeti caturakṣaram /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 18.1 o śrāvayeti vai devāḥ /
ŚBM, 1, 5, 2, 20.1 o śrāvayeti vai devāḥ /
Ṛgveda
ṚV, 6, 31, 5.2 yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ //
ṚV, 8, 96, 12.2 upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 64.2 sayāno gomukhaḥ prāha laghu śrāvaya mām iti //