Occurrences

Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 57.1 satodakaṇḍuḥ śophas taṃ sarpiṣoṣṇena secayet //
AHS, Śār., 1, 61.2 paṭolanimbamañjiṣṭhāsurasaiḥ secayet punaḥ //
AHS, Cikitsitasthāna, 8, 15.2 bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet //
AHS, Cikitsitasthāna, 8, 125.1 secayet taṃ kavoṣṇaiśca kāmaṃ tailapayoghṛtaiḥ /
AHS, Cikitsitasthāna, 15, 49.2 varṣābhūdhānyakuṣṭhācca kvāthair mūtraiśca secayet //
AHS, Cikitsitasthāna, 18, 21.2 secayed ghṛtamaṇḍena śītena madhukāmbunā //
AHS, Cikitsitasthāna, 18, 24.1 granthivisarpaśūle tu tailenoṣṇena secayet /
AHS, Utt., 1, 1.4 prasūtikleśitaṃ cānu balātailena secayet //
AHS, Utt., 1, 6.1 nābhiṃ ca kuṣṭhatailena secayet snāpayed anu /
AHS, Utt., 9, 28.1 dhātryaśmantakajambūtthapattrakvāthena secayet /
AHS, Utt., 9, 38.2 nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji //
AHS, Utt., 11, 21.1 badhnīyāt secayen muktvā tṛtīyādidineṣu ca /
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
AHS, Utt., 14, 21.1 vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 26, 31.2 secayeccakratailena sūkṣmanetrārpitena tān //
AHS, Utt., 27, 18.2 nyagrodhādikaṣāyeṇa tataḥ śītena secayet //
AHS, Utt., 34, 13.1 tvakpāke sparśahānyāṃ ca secayenmṛditaṃ punaḥ /
AHS, Utt., 36, 48.1 candanośīrayuktena salilena ca secayet /
AHS, Utt., 37, 29.1 sadyo vṛścikajaṃ daṃśaṃ cakratailena secayet /
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
Liṅgapurāṇa
LiPur, 1, 27, 8.1 secayedarcanasthānaṃ gandhacandanavāriṇā /
LiPur, 1, 31, 18.2 secayecca tato liṅgaṃ pavitraiḥ pañcabhiḥ śubhaiḥ //
LiPur, 2, 21, 75.2 secayecca tataḥ śiṣyaṃ śivabhaktaṃ ca dhārmikam //
LiPur, 2, 28, 88.1 sahasrakalaśaistatra secayetparameśvaram /
LiPur, 2, 47, 42.2 secayecchivakuṃbhena vardhanyā vaiṣṇavena ca //
LiPur, 2, 47, 43.2 vidyeśvarāṇāṃ kuṃbhaiśca secayetparameśvaram //
LiPur, 2, 51, 2.3 anayā secayedvajraṃ nṛpāṇāṃ sādhayettathā //
Suśrutasaṃhitā
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Cik., 2, 35.1 baddhvā vellitakenāśu tatastailena secayet /
Su, Cik., 8, 24.2 sukhoṣṇenāṇutailena secayedgudamaṇḍalam //
Su, Cik., 9, 52.2 mūtraiścainaṃ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ //
Su, Cik., 16, 11.2 jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ //
Su, Cik., 19, 32.2 secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ //
Su, Cik., 20, 27.2 arūṃṣikāṃ hṛte rakte secayennimbavāriṇā //
Su, Cik., 21, 7.1 grāhayitvā jalaukobhir alajīṃ secayettataḥ /
Su, Cik., 21, 12.2 kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ //
Su, Ka., 8, 70.1 daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet /
Su, Ka., 8, 133.1 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet /
Viṣṇupurāṇa
ViPur, 3, 13, 28.2 secayetpitṛpātreṣu pretapātraṃ nṛpa triṣu //
Rasahṛdayatantra
RHT, 18, 29.2 vārāṃśca viṃśatirapi galitaṃ secayettadanu //
Rasamañjarī
RMañj, 3, 24.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
RMañj, 3, 28.1 triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /
RMañj, 3, 42.1 dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /
RMañj, 5, 38.1 nāgavaṅgau ca galitau ravidugdhena secayet /
RMañj, 5, 57.1 kākodumbarikānīre lohapatrāṇi secayet /
RMañj, 6, 106.2 secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //
Rasaprakāśasudhākara
RPSudh, 11, 23.1 taptakhalvena saṃmardya secayennimbujadravaiḥ /
Rasaratnasamuccaya
RRS, 5, 150.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
RRS, 5, 151.1 gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
RRS, 13, 94.2 pittājīrṇe śiraś cāsya śītatoyena secayet //
Rasaratnākara
RRĀ, R.kh., 5, 11.1 trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /
RRĀ, R.kh., 5, 25.2 secayettāni pratyekaṃ saptarātreṇa śudhyati //
RRĀ, R.kh., 5, 29.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
RRĀ, R.kh., 6, 19.2 dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //
RRĀ, R.kh., 6, 26.2 ūrdhvapātraṃ nirūpyātha secayedamlakena tat //
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 9, 7.1 kṛtvā patrāṇi taptāni saptavārāṇi secayet /
RRĀ, R.kh., 9, 10.2 secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye //
RRĀ, R.kh., 9, 65.2 secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //
RRĀ, R.kh., 10, 21.1 jalena secayeddravyaṃ chidrādho grāhayecca tam /
RRĀ, Ras.kh., 8, 131.1 nīlotpalasamaṃ lohaṃ patatyevātha secayet /
RRĀ, V.kh., 2, 23.2 tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /
RRĀ, V.kh., 2, 35.2 tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām //
RRĀ, V.kh., 3, 32.1 secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /
RRĀ, V.kh., 3, 37.1 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /
RRĀ, V.kh., 3, 47.1 secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /
RRĀ, V.kh., 5, 6.1 jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ /
RRĀ, V.kh., 5, 13.2 jāyate kanakaṃ divyaṃ raktavargeṇa secayet //
RRĀ, V.kh., 5, 22.1 drute same svarṇatāre pūrvavat secayet kramāt /
RRĀ, V.kh., 5, 28.2 secayet kuṅkuṇītaile raktavargeṇa vāpitam //
RRĀ, V.kh., 6, 14.1 secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /
RRĀ, V.kh., 6, 14.2 śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //
RRĀ, V.kh., 8, 7.2 drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //
RRĀ, V.kh., 8, 10.2 ādāya drāvayed bhūmau pūrvatailena secayet //
RRĀ, V.kh., 8, 11.1 patrādilepasekaṃ ca saptavārāṇi secayet /
RRĀ, V.kh., 13, 102.2 tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //
RRĀ, V.kh., 15, 21.1 tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /
RRĀ, V.kh., 16, 7.1 udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /
RRĀ, V.kh., 17, 33.1 narakeśodbhavaistailaiḥ secayedabhrasattvakam /
RRĀ, V.kh., 20, 96.1 secayetsalilaṃ nityaṃ yāvatphalavatī bhavet /
Rasendracintāmaṇi
RCint, 6, 69.2 secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //
Rasendrasārasaṃgraha
RSS, 1, 128.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
RSS, 1, 132.1 triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /
Rasārṇava
RArṇ, 12, 44.2 svarase mardayet paścāt pannagaṃ devi secayet //
RArṇ, 12, 184.2 kapāle mṛttikāṃ nyasya secayet salilena tu //
RArṇ, 12, 349.1 secayettat tathāveṣṭya guhyasthāne nidhāpayet /
RArṇ, 17, 55.1 gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /
RArṇ, 17, 66.1 prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /
RArṇ, 17, 73.2 secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //
Ānandakanda
ĀK, 1, 4, 453.2 secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 460.2 secayenmātuluṅgāmlaiḥ tena kalkena lepayet //
ĀK, 1, 4, 466.2 bhūyo bhūyo drāvayitvā secayedekaviṃśatim //
ĀK, 1, 7, 19.1 pācayeddāhayedevaṃ secayetsaptavārakam /
ĀK, 1, 7, 97.2 tīvrāgninā dahetkāntaṃ secayettriphalāmbunā //
ĀK, 1, 7, 117.1 secayettadayodarvyā cālayanpācayediti /
ĀK, 1, 12, 147.1 tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe /
ĀK, 1, 15, 350.2 parṇe kīṭe samutpanne sāmudraṃ vāri secayet //
ĀK, 1, 15, 353.2 asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet //
ĀK, 1, 23, 278.1 svarasairmadayantyāśca pannagaṃ devi secayet /
ĀK, 1, 23, 403.1 kapāle mṛttikāṃ nyasya secayetsalilena tu /
ĀK, 2, 1, 165.1 piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet /
ĀK, 2, 1, 165.1 piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet /
ĀK, 2, 3, 12.1 taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt /
ĀK, 2, 4, 19.1 taptāni tāmrapatrāṇi secayettiktakārasaiḥ /
ĀK, 2, 5, 23.1 secayetkāntalohaṃ tu sarvadoṣanivṛttaye /
ĀK, 2, 7, 100.2 secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ //
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //
ĀK, 2, 8, 58.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
ĀK, 2, 8, 66.1 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
ĀK, 2, 8, 87.1 tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām /
ĀK, 2, 8, 96.2 secayedaśvamūtreṇa tad vajraṃ mriyate dhruvam //
ĀK, 2, 8, 101.2 secayedaśvamūtreṇa pūrvagole punaḥ kṣipet //
ĀK, 2, 8, 111.2 secayettāpayedekaviṃśadvārānmṛtaṃ bhavet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 100.1 secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 4.0 secayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 10.0 tathā ca nirvāpya bahumūtre secayediti //
Bhāvaprakāśa
BhPr, 7, 3, 243.2 secayetpācayedevaṃ saptarātreṇa śudhyati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 36.2 ullikhya tad gṛhaṃ paścāt pañcagavyena secayet //
Rasārṇavakalpa
RAK, 1, 111.1 svarase mardayetpaścātpannagaṃ devi secayet /
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.8 anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
Yogaratnākara
YRā, Dh., 91.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ //