Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Skandapurāṇa
Gokarṇapurāṇasāraḥ

Buddhacarita
BCar, 5, 74.1 upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa /
Mahābhārata
MBh, 1, 78, 24.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ /
MBh, 1, 92, 30.1 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 6.2 tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 1, 196, 6.2 punaḥ punaśca kaunteyān mādrīputrau ca sāntvayan //
MBh, 3, 33, 59.1 sa māṃ rājan karmavatīm āgatām āha sāntvayan /
MBh, 3, 38, 42.2 sāntvayañślakṣṇayā vācā sarvalokanamaskṛtaḥ //
MBh, 3, 42, 35.2 sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ //
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 57, 11.1 vārṣṇeyaṃ tu tato bhaimī sāntvayañślakṣṇayā girā /
MBh, 3, 63, 13.1 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt /
MBh, 3, 69, 1.3 sāntvayañślakṣṇayā vācā bāhukaṃ pratyabhāṣata //
MBh, 3, 70, 16.1 abravīd ṛtuparṇas taṃ sāntvayan kurunandana /
MBh, 3, 137, 6.2 sāntvayañślakṣṇayā vācā paryapṛcchad yudhiṣṭhira //
MBh, 3, 186, 129.2 sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 239, 1.3 uvāca sāntvayan rājañśakuniḥ saubalas tadā //
MBh, 3, 267, 26.2 neti rāmaśca tān sarvān sāntvayan pratyabhāṣata //
MBh, 5, 10, 41.1 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 9, 17, 17.1 duryodhanastu tān vīrān vārayāmāsa sāntvayan /
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 12, 44, 2.2 sāntvayann abravīd dhīmān arjunaṃ yamajau tathā //
MBh, 12, 72, 23.2 sāntvayan parirakṣaṃśca svargam āpsyasi durjayam //
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 13, 54, 32.2 niṣīdetyabravīd dhīmān sāntvayan puruṣarṣabha //
MBh, 14, 2, 14.2 sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat //
MBh, 14, 15, 11.2 sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ //
MBh, 14, 54, 24.2 uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt //
MBh, 14, 85, 20.2 śakuneścāpi tanayaṃ sāntvayann idam abravīt //
Manusmṛti
ManuS, 7, 172.2 tadāsīta prayatnena śanakaiḥ sāntvayann arīn //
ManuS, 8, 79.2 prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan //
Rāmāyaṇa
Rām, Bā, 36, 5.2 sāntvayan madhurair vākyais tridaśān idam abravīt //
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 109, 21.2 sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase //
Rām, Yu, 115, 36.1 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt /
Rām, Utt, 80, 12.2 pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 29.1 karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan /
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 15.1 dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan /
Kāmasūtra
KāSū, 2, 10, 2.3 savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet /
Kātyāyanasmṛti
KātySmṛ, 1, 342.2 prāḍvivāko niyuñjīta vidhinānena sāntvayan //
Liṅgapurāṇa
LiPur, 1, 96, 13.2 sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati //
Matsyapurāṇa
MPur, 32, 25.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ /
MPur, 47, 63.2 evamukto'bravīddaityānviṣaṇṇānsāntvayangirā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 15.2 tadārudad bāṣpakalākulākṣī tāṃ sāntvayann āha kirīṭamālī //
BhāgPur, 1, 7, 54.1 kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām /
BhāgPur, 4, 26, 19.1 sāntvayanślakṣṇayā vācā hṛdayena vidūyatā /
Hitopadeśa
Hitop, 3, 63.5 sarvajño rājānaṃ kākaṃ ca sāntvayan brūte bhadra mā maivam /
Skandapurāṇa
SkPur, 18, 30.3 uvāca ślakṣṇayā vācā sāntvayaṃstamidaṃ vacaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 24.1 mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt /