Occurrences

Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra

Arthaśāstra
ArthaŚ, 14, 3, 21.1 yathā svapantyajagarāḥ svapantyapi camūkhalāḥ /
ArthaŚ, 14, 3, 21.1 yathā svapantyajagarāḥ svapantyapi camūkhalāḥ /
Carakasaṃhitā
Ca, Sū., 18, 9.2 śūyante yasya gātrāṇi svapantīva rujanti ca /
Lalitavistara
LalVis, 7, 92.1 ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti /
Mahābhārata
MBh, 1, 138, 30.2 jāgartavye svapantīme hanta jāgarmyahaṃ svayam //
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
Rāmāyaṇa
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 4, 10.2 dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti //
Kūrmapurāṇa
KūPur, 1, 7, 40.3 sā tamobahulā yasmāt prajāstasyāṃ svapantyataḥ //
Liṅgapurāṇa
LiPur, 1, 70, 202.2 āvṛtāstamasā rātrau prajāstasmātsvapantyuta //
Suśrutasaṃhitā
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Viṣṇupurāṇa
ViPur, 3, 14, 17.2 śrāddhaṃ parāṃ tṛptimupetya tena yugaṃ samagraṃ pitaraḥ svapanti //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 9.2 vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ //