Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kālikāpurāṇa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Kaṭhāraṇyaka
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 5, 1, 9.0 tasmād aśvaḥ paśūnāṃ javiṣṭhas tasmād aśvaḥ pratyaṅ padā hinasti //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
Aitareyopaniṣad
AU, 2, 2, 1.2 tasmād enāṃ na hinasti /
Atharvaveda (Paippalāda)
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 12, 3.2 vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 5, 17, 7.2 vīrā ye tṛhyante mitho brahmajāyā hinasti tān //
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.9 ya u enaṃ hinasti svāṃ sa yonim ṛcchati /
BĀU, 5, 5, 1.13 naivaṃvidvāṃsam anṛtaṃ hinasti //
Gopathabrāhmaṇa
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 2, 1, 2, 38.0 na hi sūryasya cakṣuḥ kiṃcana hinasti //
GB, 2, 1, 2, 46.0 na hy agner āsyaṃ kiṃcana hinasti //
GB, 2, 1, 2, 49.0 na hīndrasya jaṭharaṃ kiṃcana hinasti //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 3, 22.0 yavamātraṃ vai viṣasya na hinasti //
GB, 2, 1, 3, 23.0 yad adhastād abhighārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 24.0 yad upariṣṭād abhighārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
Jaiminīyabrāhmaṇa
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 152, 14.0 asaṃheyaṃ ha vai sa parābhavati ya evaṃ vidvāṃsaṃ hinasti //
JB, 1, 303, 16.0 na vai prāṇaḥ prāṇaṃ hinasti //
JB, 1, 306, 10.0 na vai vāg vācaṃ hinasti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 3.0 na ha vā enaṃ bhavo hinasti //
KauṣB, 6, 2, 15.0 na ha vā enaṃ śarvo hinasti //
KauṣB, 6, 2, 27.0 na ha vā enaṃ paśupatir hinasti //
KauṣB, 6, 2, 39.0 na ha vā enam ugro devo hinasti //
KauṣB, 6, 3, 7.0 na ha vā enaṃ mahān devo hinasti //
KauṣB, 6, 3, 19.0 na ha vā enaṃ rudro hinasti //
KauṣB, 6, 3, 31.0 na ha vā enam īśāno hinasti //
KauṣB, 6, 3, 43.0 na ha vā enam aśanir hinasti //
Kāṭhakasaṃhitā
KS, 6, 7, 49.0 tair eṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 7, 54.0 yā vā agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 8, 46.0 agnihotrasya vā eṣo 'śāntam anu prajā hinasti //
KS, 7, 8, 11.0 ya āhitāgnis so 'sya paśūn upajāyamānān hinasti //
KS, 10, 4, 49.0 āptāṃ dakṣiṇāṃ pratigṛhītāṃ hinasti //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 19, 7, 3.0 na hi svas svaṃ hinasti //
KS, 21, 7, 21.0 na grāmyān paśūn hinasti nāraṇyān //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 21.0 tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti //
MS, 1, 8, 5, 57.0 śānta enaṃ prīto na hinasti //
MS, 1, 9, 7, 17.0 nainaṃ viśaptaṃ hinasti //
MS, 3, 1, 8, 8.0 na hi svaḥ svaṃ hinasti //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 3.2 ahutam avaiśvadevam avidhinā hutam ā saptamāṃstasya lokān hinasti //
Pañcaviṃśabrāhmaṇa
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 5.12 nainaṃ hinasti /
TB, 2, 3, 4, 6.14 nainaṃ hinasti //
Taittirīyasaṃhitā
TS, 5, 1, 7, 13.1 na hi svaḥ svaṃ hinasti //
TS, 5, 2, 2, 23.1 tanuvā vā eṣa hinasti yaṃ hinasti //
TS, 5, 2, 2, 23.1 tanuvā vā eṣa hinasti yaṃ hinasti //
TS, 5, 2, 9, 52.1 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 10.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 15.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 5, 5, 17.0 nainān hinasti //
TS, 6, 6, 4, 35.0 na grāmyān paśūn hinasti nāraṇyān //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 24.1 mūlaṃ tūlaṃ vṛhati durvivaktuḥ prajāṃ paśūn āyatanaṃ hinasti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 30.0 nāsya bruvāṇaṃ cana hinastīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
ŚBM, 10, 3, 5, 11.5 tatho hainaṃ na hinasti //
ŚBM, 10, 4, 1, 3.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 3.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 14.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 14.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 20.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 20.5 yad bhūyo hinasti tat /
ŚBM, 10, 6, 1, 11.9 na hāsya bruvāṇaṃ cana vaiśvānaro hinasti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
ŚāṅkhĀ, 12, 6, 3.1 nainaṃ pramattaṃ varuṇo hinasti na makaro na grahaḥ śiṃśumāraḥ /
Carakasaṃhitā
Ca, Sū., 6, 10.2 rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Indr., 5, 14.2 kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam //
Ca, Indr., 9, 6.2 balaṃ ca hīyate yasya rājayakṣmā hinasti tam //
Mahābhārata
MBh, 1, 77, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MBh, 1, 77, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantam anṛtaṃ hinasti /
MBh, 3, 31, 35.2 hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira //
MBh, 5, 33, 33.1 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca /
MBh, 5, 113, 10.2 hinasti tasya putrāṃśca pautrāṃścākurvato 'rthinām //
MBh, 6, BhaGī 13, 28.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
MBh, 7, 47, 16.2 sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ //
MBh, 8, 68, 10.1 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān /
MBh, 12, 26, 15.2 saṃjñaiṣā laukikī rājan na hinasti na hanyate //
MBh, 12, 58, 17.2 alpo 'pi hi dahatyagnir viṣam alpaṃ hinasti ca //
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 98, 6.2 hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati //
MBh, 12, 120, 40.1 buddhir dīptā balavantaṃ hinasti balaṃ buddhyā vardhate pālyamānam /
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 12, 159, 28.1 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle /
MBh, 12, 259, 10.1 dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ /
MBh, 12, 260, 30.1 na hinasti hyārabhate nābhidruhyati kiṃcana /
MBh, 13, 10, 68.2 satyānṛtena hi kṛta upadeśo hinasti vai //
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 132, 54.2 nikṣiptadaṇḍo nirdaṇḍo na hinasti kadācana //
Manusmṛti
ManuS, 2, 180.2 kāmāddhi skandayan reto hinasti vratam ātmanaḥ //
ManuS, 5, 45.1 yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā /
ManuS, 5, 47.2 tad avāpnoty ayatnena yo hinasti na kiṃcana //
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
Rāmāyaṇa
Rām, Su, 36, 31.1 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Rām, Su, 65, 16.2 tatastasyākṣi kākasya hinasti sma sa dakṣiṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Utt., 35, 64.1 visarpati ghanāpāye tad agastyo hinasti ca /
Kirātārjunīya
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kūrmapurāṇa
KūPur, 2, 8, 11.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
Liṅgapurāṇa
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
Matsyapurāṇa
MPur, 31, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MPur, 31, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 131.2 gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
Suśrutasaṃhitā
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Viṣṇupurāṇa
ViPur, 2, 11, 7.2 saiṣā trayī tapatyaṃho jagataśca hinasti yat //
ViPur, 3, 8, 10.2 ghnaṃstathānyānhinastyenaṃ sarvabhūto yato hariḥ //
ViPur, 4, 1, 64.1 śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti /
Viṣṇusmṛti
ViSmṛ, 51, 68.1 yo 'hiṃsakāni bhūtāni hinastyātmasukhecchayā /
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 43.1, 1.1 nirvartyamānam eva tapo hinasty aśuddhyāvaraṇamalam //
Bhāratamañjarī
BhāMañj, 7, 198.1 satyaṃ hinasti pṛtanāṃ muhūrtenārjunātmajaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 60.2 viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam //
Kālikāpurāṇa
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /
Rasaprakāśasudhākara
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 4, 13.2 rogānhinasti sakalān nātra kāryā vicāraṇā //
Rasendracūḍāmaṇi
RCūM, 16, 46.2 hinasti sakalān rogān saptavāreṇa rogiṇam //
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 9.0 varṣaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 2, 13.0 vātaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
Yogaratnākara
YRā, Dh., 268.1 pippalī madhunā sārdhaṃ vātamehaṃ hinasti ca /