Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Suśrutasaṃhitā

Mahābhārata
MBh, 3, 120, 13.1 etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam /
MBh, 3, 152, 23.1 tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
MBh, 3, 166, 17.1 tena teṣāṃ praṇunnānām āśutvācchīghragāminām /
MBh, 3, 170, 50.1 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān /
MBh, 3, 190, 73.3 taṃ jahi tvaṃ madvacanāt praṇunnas tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ //
MBh, 3, 253, 23.1 tato 'paśyaṃstasya sainyasya reṇum uddhūtaṃ vai vājikhurapraṇunnam /
MBh, 4, 49, 23.1 sa pārthamuktair viśikhaiḥ praṇunno gajo gajeneva jitastarasvī /
MBh, 4, 60, 13.2 gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ //
MBh, 5, 9, 23.2 parvatasyeva śikharaṃ praṇunnaṃ medinītale //
MBh, 5, 27, 8.2 vittakṣaye hīnasukho 'tivelaṃ duḥkhaṃ śete kāmavegapraṇunnaḥ //
MBh, 5, 74, 15.2 mayā praṇunnānmātaṅgān rathinaḥ sādinastathā //
MBh, 5, 110, 6.1 pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām /
MBh, 5, 134, 15.2 sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ /
MBh, 6, 76, 16.1 rathaiśca pādātagajāśvasaṃghaiḥ prayādbhir ājau vidhivat praṇunnaiḥ /
MBh, 6, 94, 2.2 śvasamāno yathā nāgaḥ praṇunno vai śalākayā //
MBh, 6, 100, 33.1 vārṣṇeyabhujavegena praṇunnā sā mahāhave /
MBh, 6, 104, 48.2 avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ //
MBh, 7, 21, 7.2 tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ /
MBh, 7, 21, 11.1 paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ /
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 8, 31, 40.1 cakranemipraṇunnā ca kampate karṇa medinī /
MBh, 8, 32, 50.1 kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam /
MBh, 8, 32, 76.1 dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ /
MBh, 9, 8, 42.2 śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ //
MBh, 9, 8, 43.2 bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ /
MBh, 9, 19, 15.1 taṃ nāgarājaṃ sahasā praṇunnaṃ vidrāvyamāṇaṃ ca nigṛhya śālvaḥ /
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 11, 8, 46.1 mahatā śokajālena praṇunno 'smi dvijottama /
MBh, 12, 171, 33.1 tvayā hi me praṇunnasya gatir anyā na vidyate /
Rāmāyaṇa
Rām, Ki, 66, 9.1 bāhuvegapraṇunnena sāgareṇāham utsahe /
Rām, Utt, 7, 46.2 dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ //
Kirātārjunīya
Kir, 4, 16.2 muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam //
Kir, 17, 12.1 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ /
Kir, 17, 58.1 śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ /
Suśrutasaṃhitā
Su, Utt., 40, 6.1 saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ /