Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9179
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ / (1.2) Par.?
śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam // (1.3) Par.?
draupadeyā mahārāja drupadasyātmajaiḥ saha / (2.1) Par.?
pramattā niśi viśvastāḥ svapantaḥ śibire svake // (2.2) Par.?
kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca / (3.1) Par.?
aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi // (3.2) Par.?
etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ / (4.1) Par.?
sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam // (4.2) Par.?
chidyamānasya mahato vanasyeva paraśvadhaiḥ / (5.1) Par.?
śuśruve sumahāñ śabdo balasya tava bhārata // (5.2) Par.?
aham eko 'vaśiṣṭastu tasmāt sainyānmahīpate / (6.1) Par.?
muktaḥ kathaṃcid dharmātman vyagrasya kṛtavarmaṇaḥ // (6.2) Par.?
tacchrutvā vākyam aśivaṃ kuntīputro yudhiṣṭhiraḥ / (7.1) Par.?
papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ // (7.2) Par.?
taṃ patantam abhikramya parijagrāha sātyakiḥ / (8.1) Par.?
bhīmaseno 'rjunaścaiva mādrīputrau ca pāṇḍavau // (8.2) Par.?
labdhacetāstu kaunteyaḥ śokavihvalayā girā / (9.1) Par.?
jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ // (9.2) Par.?
durvidā gatir arthānām api ye divyacakṣuṣaḥ / (10.1) Par.?
jīyamānā jayantyanye jayamānā vayaṃ jitāḥ // (10.2) Par.?
hatvā bhrātṝn vayasyāṃśca pitṝn putrān suhṛdgaṇān / (11.1) Par.?
bandhūn amātyān pautrāṃśca jitvā sarvāñ jitā vayam // (11.2) Par.?
anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ / (12.1) Par.?
jayo 'yam ajayākāro jayastasmāt parājayaḥ // (12.2) Par.?
yaṃ jitvā tapyate paścād āpanna iva durmatiḥ / (13.1) Par.?
kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ // (13.2) Par.?
yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe / (14.1) Par.?
nirjitair apramattair hi vijitā jitakāśinaḥ // (14.2) Par.?
karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge / (15.1) Par.?
cāpavyāttasya raudrasya jyātalasvananādinaḥ // (15.2) Par.?
kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ / (16.1) Par.?
ye vyamucyanta karṇasya pramādāt ta ime hatāḥ // (16.2) Par.?
rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam / (17.1) Par.?
śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam // (17.2) Par.?
saṃgrāmacandrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣam / (18.1) Par.?
ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt // (18.2) Par.?
na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke / (19.1) Par.?
pramattam arthā hi naraṃ samantāt tyajantyanarthāśca samāviśanti // (19.2) Par.?
dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram / (20.1) Par.?
mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam // (20.2) Par.?
mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim / (21.1) Par.?
ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt // (21.2) Par.?
na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā / (22.1) Par.?
paśyāpramādena nihatya śatrūn sarvānmahendraṃ sukham edhamānam // (22.2) Par.?
indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt / (23.1) Par.?
tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ sannāḥ kunadyām iva helamānāḥ / (23.2) Par.?
amarṣitair ye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ // (23.3) Par.?
kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti / (24.1) Par.?
bhrātṝṃśca putrāṃśca hatānniśamya pāñcālarājaṃ pitaraṃ ca vṛddham / (24.2) Par.?
dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṅgayaṣṭiḥ // (24.3) Par.?
tacchokajaṃ duḥkham apārayantī kathaṃ bhaviṣyatyucitā sukhānām / (25.1) Par.?
putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena // (25.2) Par.?
ityevam ārtaḥ paridevayan sa rājā kurūṇāṃ nakulaṃ babhāṣe / (26.1) Par.?
gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm // (26.2) Par.?
mādrīsutastat parigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ / (27.1) Par.?
yayau rathenālayam āśu devyāḥ pāñcālarājasya ca yatra dārāḥ // (27.2) Par.?
prasthāpya mādrīsutam ājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ / (28.1) Par.?
rorūyamāṇaḥ prayayau sutānām āyodhanaṃ bhūtagaṇānukīrṇam // (28.2) Par.?
sa tat praviśyāśivam ugrarūpaṃ dadarśa putrān suhṛdaḥ sakhīṃśca / (29.1) Par.?
bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān // (29.2) Par.?
sa tāṃstu dṛṣṭvā bhṛśam ārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / (30.1) Par.?
uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ // (30.2) Par.?
Duration=0.12069392204285 secs.