Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Hitopadeśa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 6.2 asnigdhāsveditātyarthasveditānilarogiṇām //
AHS, Cikitsitasthāna, 9, 52.2 praveśayed gudaṃ dhvastam abhyaktaṃ sveditaṃ mṛdu //
AHS, Cikitsitasthāna, 9, 81.1 kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā /
AHS, Cikitsitasthāna, 13, 39.1 mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam /
AHS, Cikitsitasthāna, 15, 50.1 viriktamlānam udaraṃ sveditaṃ śālvaṇādibhiḥ /
AHS, Cikitsitasthāna, 15, 54.1 pāyayeta tataḥ snigdhaṃ sveditāṅgaṃ virecayet /
AHS, Cikitsitasthāna, 15, 85.1 plīhodare yathādoṣaṃ snigdhasya sveditasya ca /
AHS, Kalpasiddhisthāna, 5, 21.2 vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya vā //
AHS, Utt., 9, 3.2 bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā //
AHS, Utt., 28, 23.2 pāke punarupasnigdhaṃ sveditaṃ cāvagāhataḥ //
AHS, Utt., 34, 20.1 granthitaṃ sveditaṃ nāḍyā snigdhoṣṇairupanāhayet /
AHS, Utt., 37, 31.2 ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchāya pratisārayet //
Suśrutasaṃhitā
Su, Sū., 16, 20.1 sveditonmarditaṃ karṇaṃ snehenaitena yojayet /
Su, Sū., 44, 12.2 āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca //
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 36, 46.1 atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca /
Su, Cik., 37, 58.1 athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ /
Su, Ka., 8, 67.2 ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet //
Hitopadeśa
Hitop, 2, 138.2 svedito marditaś caiva rañjubhiḥ pariveṣṭitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 pṛthivyādibhūtadravyabhedena ca bhavantīti atisvedite //
Rasahṛdayatantra
RHT, 18, 65.2 saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //
Rasaprakāśasudhākara
RPSudh, 1, 65.3 dinatrayaṃ sveditaśca vīryavānapi jāyate //
RPSudh, 1, 72.1 kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /
RPSudh, 3, 61.2 tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //
RPSudh, 5, 55.1 gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /
RPSudh, 5, 71.1 sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /
RPSudh, 5, 110.2 viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //
RPSudh, 6, 76.2 sveditā hyāranālena yāmācchuddhimavāpnuyāt //
RPSudh, 6, 80.2 kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā /
RPSudh, 7, 27.1 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /
RPSudh, 7, 32.2 sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //
RPSudh, 7, 56.2 vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
RPSudh, 11, 10.2 sveditā munipuṣpasya rasenaiva tu dolayā //
Rasaratnasamuccaya
RRS, 2, 112.2 sveditaṃ ghaṭikāmānācchilādhātu viśudhyati //
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 9, 87.2 pradravatyativegena sveditā nātra saṃśayaḥ /
RRS, 11, 119.2 saptadhā sveditaḥ sūto mriyate gomayāgninā //
Rasaratnākara
RRĀ, Ras.kh., 1, 28.1 sveditaṃ mardayed bhūyo bījair divyauṣadhodbhavaiḥ /
RRĀ, V.kh., 11, 10.3 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //
RRĀ, V.kh., 14, 48.2 sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //
Rasendracūḍāmaṇi
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 10, 103.2 sveditaṃ ghaṭikāmānācchilādhātur viśudhyati //
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 15, 61.1 svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /
Rasādhyāya
RAdhy, 1, 83.2 tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //
RAdhy, 1, 449.2 itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 9.0 svedena sveditasya ca niyāmitvam //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 89.2, 16.0 iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ //
Rasārṇava
RArṇ, 10, 23.1 dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
RArṇ, 15, 10.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
RArṇ, 15, 31.3 svedito marditaścaiva māsādagnisaho rasaḥ //
RArṇ, 16, 10.2 kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam //
Ānandakanda
ĀK, 1, 24, 9.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
ĀK, 1, 24, 27.2 svedito marditaścaiva māsādagnisaho bhavet //
ĀK, 1, 26, 13.1 pradravatyativegena sveditā nātra saṃśayaḥ /
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 12.0 tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.2 saptāhāt sveditaḥ śuddho rasako naravāriṇā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
Bhāvaprakāśa
BhPr, 7, 3, 153.2 dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //
BhPr, 7, 3, 168.1 bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /
BhPr, 7, 3, 168.2 sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
Rasakāmadhenu
RKDh, 1, 1, 20.1 pradravatyativegena sveditā nātra saṃśayaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 15.1 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ /