Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Skandapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 12, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso hṛṣitā marutvan /
Atharvaveda (Śaunaka)
AVŚ, 4, 31, 1.1 tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan /
Ṛgveda
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
Ṛgvedakhilāni
ṚVKh, 1, 11, 1.1 idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ /
Carakasaṃhitā
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Mahābhārata
MBh, 1, 150, 1.5 bubodha dharmarājastu hṛṣitaṃ bhīmam acyutam /
MBh, 3, 54, 23.2 hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim //
MBh, 3, 73, 17.1 bhūya eva sugandhīni hṛṣitāni bhavanti ca /
MBh, 4, 36, 13.2 hṛṣitāni ca romāṇi kaśmalaṃ cāgataṃ mama //
MBh, 6, BhaGī 11, 45.1 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me /
MBh, 7, 40, 3.2 dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan //
MBh, 7, 108, 22.3 taṃ ca nādaṃ tataḥ śrutvā putrāste hṛṣitābhavan //
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 9, 60, 16.1 duryodhanavadhe yāni romāṇi hṛṣitāni naḥ /
MBh, 13, 103, 17.2 bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam //
Rāmāyaṇa
Rām, Su, 25, 36.1 īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 14.1 vistṛtāsamaparyantaṃ hṛṣitair romabhiścitam /
AHS, Utt., 3, 15.1 kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam /
Daśakumāracarita
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 4.1 tasya te sarvaromāṇi vacasā hṛṣitāni yat /
Liṅgapurāṇa
LiPur, 1, 8, 85.1 samāsanastho yogāṅgānyabhyaseddhṛṣitaḥ svayam /
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
Matsyapurāṇa
MPur, 131, 2.2 mayādiṣṭāni viviśurgṛhāṇi hṛṣitāśca te //
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 138, 51.2 hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti //
MPur, 147, 24.2 ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ //
Suśrutasaṃhitā
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Skandapurāṇa
SkPur, 13, 72.2 gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ //
SkPur, 15, 18.2 śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ //