Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kathāsaritsāgara

Avadānaśataka
AvŚat, 13, 4.4 dṛṣṭvā ca uccair nādaṃ muktavantaḥ /
Mahābhārata
MBh, 3, 170, 41.2 muktavān dānavendrāṇāṃ parābhāvāya bhārata //
MBh, 7, 157, 1.3 kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān //
Rāmāyaṇa
Rām, Ki, 60, 13.2 taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham //
Rām, Utt, 18, 17.2 rāvaṇo jitavāṃśceti harṣānnādaṃ ca muktavān //
Rām, Utt, 29, 5.2 krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 55.2 śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān //
Daśakumāracarita
DKCar, 2, 2, 363.1 asāvapyamībhiḥ tvam evonmattayānunmatta ityunmattaṃ muktavatī //
DKCar, 2, 6, 44.1 līlāśithilaṃ ca bhūmau muktavatī //
Kathāsaritsāgara
KSS, 1, 5, 27.2 bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān //
KSS, 3, 4, 154.1 kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ /