Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
Atharvaveda (Śaunaka)
AVŚ, 5, 21, 2.2 dhāvantu bibhyato 'mitrāḥ pratrāsenājye hute //
AVŚ, 5, 21, 5.1 yathā vṛkād ajāvayo dhāvanti bahu bibhyatīḥ /
AVŚ, 8, 8, 20.2 athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 35.2 tasmāt svabhāryāṃ rakṣantu bibhyataḥ pararetasaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 7.2 ye pakṣiṇaḥ prathayanti bibhyato nirṛtaiḥ saha /
Chāndogyopaniṣad
ChU, 1, 4, 2.1 devā vai mṛtyor bibhyatas trayīṃ vidyāṃ prāviśan /
Gopathabrāhmaṇa
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 5.1 ye pakṣiṇaḥ patayanti bibhyato nirṛtaiḥ saha /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 6.2 sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat //
JUB, 1, 2, 7.2 yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ /
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 19, 2.2 te manuṣyāṇām anvāgamād bibhyatas trayaṃ vedam apīḍayan //
Kauṣītakibrāhmaṇa
KauṣB, 12, 3, 4.0 te devāḥ pratibudhya bibhyata etaṃ triḥsamṛddhaṃ vajram apaśyan //
Mānavagṛhyasūtra
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
Pañcaviṃśabrāhmaṇa
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
Taittirīyasaṃhitā
TS, 6, 2, 2, 58.0 te devā bibhyato 'gnim prāviśan //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 4, 6, 5.0 te devā bibhyata indram upādhāvan //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.5 tasmād bhāryāṃ rakṣanti bibhyantaḥ pararetasaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 10, 1, 3, 2.3 sa bibhyad imām prāviśad dvayam bhūtvā mṛc cāpaś ca //
ŚBM, 10, 1, 3, 3.2 tvad bibhyad imām prāvikṣad iti /
Ṛgveda
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 10, 34, 10.2 ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti //
ṚV, 10, 51, 4.1 hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ /
Mahābhārata
MBh, 1, 134, 23.1 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi /
MBh, 1, 148, 5.23 paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca /
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 3, 137, 4.1 sā tasya śīlam ājñāya tasmācchāpācca bibhyatī /
MBh, 5, 127, 31.2 bibhyato 'nuparāgasya kāmakrodhau sma vardhitau //
Rāmāyaṇa
Rām, Su, 11, 7.2 bibhyato rāmabāṇānām antarā patitā bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 12.2 bibhyad vyāḍād gajāt tasmād itaś cetaś ca vidrutam //
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
Kāvyālaṃkāra
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
Viṣṇupurāṇa
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 2.1 vṛṣaṃ mṛṇāladhavalaṃ mehantam iva bibhyatam /
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
Kathāsaritsāgara
KSS, 2, 4, 182.2 hā hāhaṃ patitāsmīti sā cakranda ca bibhyatī //
KSS, 3, 4, 187.1 iti tenoditā bālā bibhyatī sā jagāda tam /