Occurrences

Mahābhārata
Rāmāyaṇa
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 7, 3.1 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet /
MBh, 1, 7, 4.1 yaśca kāryārthatattvajño jānamāno na bhāṣate /
MBh, 1, 11, 5.1 tasyāhaṃ tapaso vīryaṃ jānamānastapodhana /
MBh, 1, 193, 14.1 te jānamānā daurbalyaṃ bhīmasenam ṛte mahat /
MBh, 5, 104, 23.1 jānamānastu bhagavāñ jitaḥ śuśrūṣaṇena ca /
MBh, 5, 156, 4.2 yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān //
MBh, 5, 158, 25.2 jānāmyetat tvādṛśo nāsti yoddhā rājyaṃ ca te jānamāno harāmi //
MBh, 13, 94, 17.3 tajjānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam //
MBh, 14, 66, 12.1 ityetad vacanaṃ śrutvā jānamānā balaṃ tava /
Rāmāyaṇa
Rām, Su, 28, 21.2 jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //