Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
anarthe jātanirbandhaṃ parārthe lobhamohitam / (1.2) Par.?
anāryakeṣvabhirataṃ maraṇe kṛtaniścayam // (1.3) Par.?
jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam / (2.1) Par.?
suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam // (2.2) Par.?
kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ / (3.1) Par.?
sauhṛdād vā suhṛtsnigdho bhagavān vā pitāmahaḥ // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam / (4.2) Par.?
uktaṃ bahuvidhaṃ caiva nāradenāpi tacchṛṇu // (4.3) Par.?
nārada uvāca / (5.1) Par.?
durlabho vai suhṛcchrotā durlabhaśca hitaḥ suhṛt / (5.2) Par.?
tiṣṭhate hi suhṛd yatra na bandhustatra tiṣṭhati // (5.3) Par.?
śrotavyam api paśyāmi suhṛdāṃ kurunandana / (6.1) Par.?
na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ // (6.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (7.1) Par.?
yathā nirbandhataḥ prāpto gālavena parājayaḥ // (7.2) Par.?
viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā / (8.1) Par.?
abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ // (8.2) Par.?
saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata / (9.1) Par.?
bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha // (9.2) Par.?
viśvāmitro 'tha saṃbhrāntaḥ śrapayāmāsa vai carum / (10.1) Par.?
paramānnasya yatnena na ca sa pratyapālayat // (10.2) Par.?
annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ / (11.1) Par.?
atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat // (11.2) Par.?
bhuktaṃ me tiṣṭha tāvat tvam ityuktvā bhagavān yayau / (12.1) Par.?
viśvāmitrastato rājan sthita eva mahādyutiḥ // (12.2) Par.?
bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat / (13.1) Par.?
sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ // (13.2) Par.?
tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ / (14.1) Par.?
gauravād bahumānācca hārdena priyakāmyayā // (14.2) Par.?
atha varṣaśate pūrṇe dharmaḥ punar upāgamat / (15.1) Par.?
vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā // (15.2) Par.?
sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā / (16.1) Par.?
tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā // (16.2) Par.?
pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam / (17.1) Par.?
bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ // (17.2) Par.?
kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ / (18.1) Par.?
dharmasya vacanāt prīto viśvāmitrastadābhavat // (18.2) Par.?
viśvāmitrastu śiṣyasya gālavasya tapasvinaḥ / (19.1) Par.?
śuśrūṣayā ca bhaktyā ca prītimān ityuvāca tam / (19.2) Par.?
anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava // (19.3) Par.?
ityuktaḥ pratyuvācedaṃ gālavo munisattamam / (20.1) Par.?
prīto madhurayā vācā viśvāmitraṃ mahādyutim // (20.2) Par.?
dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi / (21.1) Par.?
dakṣiṇābhir upetaṃ hi karma sidhyati mānavam // (21.2) Par.?
dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate / (22.1) Par.?
svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate / (22.2) Par.?
kim āharāmi gurvarthaṃ bravītu bhagavān iti // (22.3) Par.?
jānamānastu bhagavāñ jitaḥ śuśrūṣaṇena ca / (23.1) Par.?
viśvāmitrastam asakṛd gaccha gacchetyacodayat // (23.2) Par.?
asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ / (24.1) Par.?
kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata // (24.2) Par.?
nirbandhatastu bahuśo gālavasya tapasvinaḥ / (25.1) Par.?
kiṃcid āgatasaṃrambho viśvāmitro 'bravīd idam // (25.2) Par.?
ekataḥ śyāmakarṇānāṃ śatānyaṣṭau dadasva me / (26.1) Par.?
hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram // (26.2) Par.?
Duration=0.098016023635864 secs.