Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Tantrākhyāyikā
Garuḍapurāṇa
Rasaratnākara
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 11, 4.2 śṛṇvantv adya me havam asyai putrāya vettave //
AVP, 12, 17, 4.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 35, 7.2 brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ //
AVŚ, 18, 3, 39.2 vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 4.1 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
MS, 1, 11, 2, 5.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
MS, 2, 7, 1, 3.3 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
Taittirīyasaṃhitā
TS, 1, 3, 13, 1.7 śṛṇotv agniḥ samidhā havam me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 26.3 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
VSM, 9, 17.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
VSM, 11, 5.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 23.2 havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
Ṛgveda
ṚV, 1, 44, 14.1 śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 3, 20, 1.2 sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ //
ṚV, 3, 54, 20.1 śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iᄆayā madantaḥ /
ṚV, 5, 41, 12.2 śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ //
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 52, 14.1 viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma /
ṚV, 7, 35, 14.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
ṚV, 7, 44, 5.2 śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ //
ṚV, 8, 54, 3.2 vasavo rudrā avase na ā gamañchṛṇvantu maruto havam //
ṚV, 10, 13, 1.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
ṚV, 10, 37, 6.1 taṃ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṃ vacaḥ /
ṚV, 10, 64, 6.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 6, 3.2 vasavo rudrā avase na āgamaṁ śṛṇvantu maruto havam //
Mahābhārata
MBh, 1, 1, 4.4 vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantvadya tapodhanāḥ /
MBh, 1, 42, 11.2 antarhitāni vā yāni tāni śṛṇvantu me vacaḥ //
MBh, 1, 69, 35.1 śṛṇvantvetad bhavanto 'sya devadūtasya bhāṣitam /
MBh, 1, 69, 35.2 śṛṇvantu devatānāṃ ca maharṣīṇāṃ ca bhāṣitam /
MBh, 1, 80, 16.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MBh, 1, 94, 86.4 yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ /
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 2, 60, 10.3 ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ //
MBh, 4, 6, 14.3 śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā //
MBh, 5, 146, 28.2 śṛṇvantu vakṣyāmi tavāparādhaṃ pāpasya sāmātyaparicchadasya //
MBh, 12, 147, 17.2 tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha //
MBh, 12, 218, 29.3 upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ //
MBh, 13, 14, 4.2 ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava //
MBh, 14, 80, 17.1 śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca /
Rāmāyaṇa
Rām, Ay, 10, 21.2 tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ //
Rām, Ay, 10, 24.2 varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ //
Rām, Ay, 103, 24.2 śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā //
Rām, Ki, 59, 3.1 kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama /
Bodhicaryāvatāra
BoCA, 10, 19.1 andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 13.2 ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ //
Divyāvadāna
Divyāv, 2, 290.0 tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ //
Divyāv, 2, 433.0 karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 19, 56.1 nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ //
Kūrmapurāṇa
KūPur, 1, 29, 13.2 vakṣye guhyatamād guhyaṃ śṛṇvantvanye maharṣayaḥ //
Liṅgapurāṇa
LiPur, 1, 7, 8.3 śailādinā tu kathitaṃ śṛṇvantu brahmasūnave //
LiPur, 1, 7, 13.2 śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare /
LiPur, 1, 7, 19.2 vyāsāstvete ca śṛṇvantu kalau yogeśvarān kramāt //
LiPur, 1, 50, 20.2 maryādāparvateṣvadya śṛṇvantu pravadāmy aham //
LiPur, 1, 67, 1.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
LiPur, 1, 70, 330.2 tasyā nāmāni vakṣyāmi śṛṇvantu ca samāhitāḥ //
LiPur, 2, 7, 4.1 śṛṇvantu vacanaṃ sarve praṇipatya janārdanam /
LiPur, 2, 7, 14.2 anyacca devadevasya śṛṇvantu munisattamāḥ //
LiPur, 2, 9, 9.1 sarve śṛṇvantu vacanaṃ namaskṛtvā maheśvaram /
LiPur, 2, 20, 14.2 kathitaṃ yacchivajñānaṃ śṛṇvantu munipuṅgavāḥ //
LiPur, 2, 45, 3.2 śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param //
Matsyapurāṇa
MPur, 34, 19.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MPur, 154, 312.1 śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 30.1 śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ /
Tantrākhyāyikā
TAkhy, 1, 81.1 śṛṇvantu me lokapālāḥ //
Garuḍapurāṇa
GarPur, 1, 95, 1.2 śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ /
GarPur, 1, 102, 1.2 vānaprasthāśramaṃ vakṣye tacchṛṇvantu maharṣayaḥ /
Rasaratnākara
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
Haribhaktivilāsa
HBhVil, 1, 143.2 śṛṇvantu satyamatayo muditās tarāgā uccaistarām upadiśāmy aham ūrdhvabāhuḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 19.2 śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā //
ParDhSmṛti, 1, 35.2 cāturvarṇyasamācāraṃ śṛṇvantu ṛṣipuṅgavāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 112.2 śṛṇvantu bhavantaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.2 śṛṇvantu ṛṣayaḥ sarve tvayā saha nareśvara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.2 śṛṇvantu ṛṣayaḥ sarve tvaṃ ca tāta yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 60, 6.2 śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahaujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 54.2 śṛṇvantu ṛṣayaḥ sarve vahnikālopamā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 23.3 madīyaṃ lopitaṃ sthānaṃ tasmācchṛṇvantu me giram //
SkPur (Rkh), Revākhaṇḍa, 209, 82.3 kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām //