Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mṛgendraṭīkā
Rasaprakāśasudhākara
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 13, 36.1 sāyaṃ prātaśca lakṣitaṃ kartṛkārayitṛmudrābhyāṃ nidadhyāt //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
Mahābhārata
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 1, 213, 68.1 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam /
MBh, 3, 52, 20.1 katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ /
MBh, 3, 52, 23.1 teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ /
MBh, 3, 66, 5.3 śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā //
MBh, 3, 66, 8.2 lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā //
MBh, 3, 73, 14.1 anyacca tasmin sumahad āścaryaṃ lakṣitaṃ mayā /
MBh, 4, 2, 21.9 bāhū me bharataśreṣṭha mahāvyañjanalakṣitau /
MBh, 7, 85, 64.1 na tat sauhṛdam anyeṣu mayā śaineya lakṣitam /
MBh, 11, 27, 7.2 arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ //
MBh, 12, 166, 9.1 durācārastu durbuddhir iṅgitair lakṣito mayā /
MBh, 12, 323, 31.2 śvetāṃścandrapratīkāśān sarvalakṣaṇalakṣitān //
MBh, 13, 14, 77.2 lakṣitaṃ ca mayā kṣīraṃ svāduto hyamṛtopamam //
Manusmṛti
ManuS, 8, 403.1 tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam /
Nyāyasūtra
NyāSū, 2, 2, 8.0 lakṣiteṣvalakṣaṇalakṣitatvāt alakṣitānāṃ tatprameyasiddheḥ //
NyāSū, 2, 2, 8.0 lakṣiteṣvalakṣaṇalakṣitatvāt alakṣitānāṃ tatprameyasiddheḥ //
Rāmāyaṇa
Rām, Ār, 30, 8.2 viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam //
Rām, Ki, 6, 20.1 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā /
Rām, Ki, 42, 49.1 striyaś ca guṇasampannā rūpayauvanalakṣitāḥ /
Rām, Su, 33, 7.2 lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me //
Rām, Su, 36, 21.2 lakṣitāhaṃ tvayā nātha vāyasena prakopitā //
Rām, Su, 49, 21.1 lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 8.2 pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 51.1 ye cāṣṭāv aśrayo ratnaṃ parito lakṣitās tvayā /
BKŚS, 9, 98.1 lakṣito 'ham aneneti lakṣayitvā sahānujaḥ /
BKŚS, 10, 132.2 mayāsanne niviṣṭā sā manāg api na lakṣitā //
BKŚS, 10, 194.1 atha rājakulād eṣā nivṛttā lakṣitā mayā /
BKŚS, 22, 225.2 ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ //
Daśakumāracarita
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 2, 2, 205.1 tasyāśca mayā sulakṣitā bhāvavṛttiḥ //
Divyāvadāna
Divyāv, 2, 244.0 svamudrālakṣitaṃ ca kṛtvā prakrāntaḥ //
Kāmasūtra
KāSū, 2, 5, 40.2 maṇimālāṃ prayuñjīta yaccānyad api lakṣitam //
KāSū, 5, 6, 21.1 saṃdṛśya śāstrato yogān pāradārikalakṣitān /
Kātyāyanasmṛti
KātySmṛ, 1, 812.1 tulāmānapratimānapratirūpakalakṣitaiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 171.1 ityevamādayo bhedāḥ prayogeṣv asya lakṣitāḥ /
Liṅgapurāṇa
LiPur, 1, 31, 16.2 samantānnirvraṇaṃ śubhraṃ lakṣaṇaistat sulakṣitam //
LiPur, 1, 84, 27.1 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam /
LiPur, 1, 84, 66.2 sarvābharaṇasampūrṇāṃ sarvalakṣaṇalakṣitām //
Matsyapurāṇa
MPur, 153, 125.1 mayaiṣa lakṣito daityo'dhiṣṭhitaḥ prāptapauruṣaḥ /
Suśrutasaṃhitā
Su, Cik., 1, 134.1 ṣaṇmūlo 'ṣṭaparigrāhī pañcalakṣaṇalakṣitaḥ /
Su, Utt., 49, 13.2 kṛmihṛdrogatulyena lakṣaṇena ca lakṣitā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.21 tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam /
STKau zu SāṃKār, 5.2, 2.22 anumānaviśeṣāṃstantrāntare lakṣitān smārayati trividham anumānam iti /
STKau zu SāṃKār, 5.2, 2.23 tat sāmānyato lakṣitaṃ viśeṣatas trividham /
STKau zu SāṃKār, 5.2, 3.73 evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 35.1 bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ /
BhāgPur, 2, 5, 20.2 svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ //
BhāgPur, 2, 9, 15.2 kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā //
BhāgPur, 4, 13, 10.2 lakṣitaḥ pathi bālānāṃ praśāntārcirivānalaḥ //
BhāgPur, 4, 22, 2.2 lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān //
BhāgPur, 4, 25, 13.2 dadarśa navabhirdvārbhiḥ puraṃ lakṣitalakṣaṇām //
Bhāratamañjarī
BhāMañj, 1, 744.1 ihaivālakṣitākārā vasāmaśchalarakṣiṇaḥ /
BhāMañj, 5, 216.2 manye kālakaṭākṣeṇa lakṣitāḥ kṣitivallabhāḥ //
BhāMañj, 8, 123.1 paśya kālakaṭākṣeṇa lakṣitaḥ sūtanandanaḥ /
BhāMañj, 13, 120.2 na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ //
BhāMañj, 13, 386.1 na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate /
Garuḍapurāṇa
GarPur, 1, 12, 15.2 ete ekādibhiścakrairvijñeyā lakṣitāḥ surāḥ //
GarPur, 1, 45, 27.2 ekena lakṣito yo 'vyād gadādhārī sudarśanaḥ //
GarPur, 1, 53, 3.1 padmena lakṣitaścaiva sāttviko jāyate naraḥ /
GarPur, 1, 53, 8.2 rājasenamukundena lakṣitā rājyasaṃgrahī //
GarPur, 1, 64, 14.2 matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau //
GarPur, 1, 66, 4.2 sudarśanā lakṣitāśca pūjitāḥ sarvakāmadāḥ //
Kālikāpurāṇa
KālPur, 54, 17.1 snānīyaṃ ca tato devyai dadyāllakṣaṇalakṣitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
Rasaprakāśasudhākara
RPSudh, 6, 30.1 gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /
RPSudh, 7, 8.2 snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //
RPSudh, 7, 42.2 nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
Tantrāloka
TĀ, 16, 110.1 kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ /
Ānandakanda
ĀK, 1, 15, 513.2 lakṣitā kukkuṭī jñeyā mahārogaharā parā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 26.0 viśiṣṭalakṣaṇayuktatvalakṣitaṃ vijātīyānāṃ pṛthaktvam ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 9.0 avaramadhyamābhyāṃ lakṣitaḥ puruṣaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 5.0 śīghragatvāt svabhāvāllakṣito'bhāvo na svabhāvaṃ vyativartate śīghragatvasvabhāvaṃ na tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 5.0 īśvarapratyabhijñāyāṃ jāgarādy api lakṣitam //
ŚSūtraV zu ŚSūtra, 3, 1.1, 11.0 saṃkocād aṇutāyogāc cittam ātmeti lakṣitam //
Haribhaktivilāsa
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 6.2 dhanadaṃ janayāmāsa sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 83, 69.1 tasyāhaṃ kathayiṣyāmi sthānaiścihnaiśca lakṣitam /
SkPur (Rkh), Revākhaṇḍa, 97, 157.1 pūjayedbrāhmaṇānbhaktyā sarvalakṣaṇalakṣitān /
SkPur (Rkh), Revākhaṇḍa, 122, 10.1 kulajāṃ rūpasampannāṃ sarvalakṣaṇalakṣitām /
SkPur (Rkh), Revākhaṇḍa, 122, 24.2 raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //