Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 4, 14, 4.1 svar yanto nāpekṣanta ā dyāṃ rohanti rodasī /
Kauśikasūtra
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
Taittirīyasaṃhitā
TS, 5, 4, 7, 7.0 suvar yanto nāpekṣanta ity āha //
Carakasaṃhitā
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Mahābhārata
MBh, 12, 308, 101.1 bāhyān anyān apekṣante guṇāṃstān api me śṛṇu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 1.2 mātrāṃ dravyāṇy apekṣante gurūṇy api laghūny api //
AHS, Utt., 23, 32.2 śarīrapariṇāmotthānyapekṣante rasāyanam //
AHS, Utt., 40, 65.1 na hyupāyam apekṣante sarve rogā na cānyathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 10.0 karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate //
Suśrutasaṃhitā
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 24.0 nanvete svabhāvakrodhanā api kim uddīpanam apekṣante //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //