Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śabdādiṣvavyasanam indriyajaya iti kecit // (1.1) Par.?
saktir vyasanaṃ vyasyaty enaṃ śreyasa iti // (2.1) Par.?
aviruddhā pratipattir nyāyyā // (3.1) Par.?
śabdādisaṃprayogaḥ svecchayety anye // (4.1) Par.?
rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit // (5.1) Par.?
cittaikāgryād apratipattir eveti jaigīṣavyaḥ // (6.1) Par.?
tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti // (7.1) Par.?
iti śrīpātañjale sāṃkhyapravacane yogaśāstre sādhananirdeśo nāma dvitīyaḥ pādaḥ samāptaḥ // (8.1) Par.?
Duration=0.025430917739868 secs.