Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 16, 15.15 tadātha cintito devastajjñātvā drutam āyayau /
MBh, 1, 46, 1.3 muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau //
MBh, 1, 94, 37.3 bhrājamānaṃ yathādityam āyayau svapuraṃ prati /
MBh, 1, 200, 9.2 āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ /
MBh, 2, 17, 21.3 bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau //
MBh, 3, 213, 40.2 viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ /
MBh, 8, 40, 110.2 arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau //
Rāmāyaṇa
Rām, Bā, 2, 37.2 tataḥ saśiṣyo vālmīkir munir vismayam āyayau //
Rām, Bā, 31, 7.1 sumāgadhī nadī ramyā māgadhān viśrutāyayau /
Rām, Ay, 34, 12.2 yojayitvāyayau tatra ratham aśvair alaṃkṛtam //
Rām, Utt, 100, 3.1 āyayau yatra kākutsthaḥ svargāya samupasthitaḥ /
Agnipurāṇa
AgniPur, 4, 17.1 yuddhe paraśunā rājā dhenuḥ svāśramamāyayau /
AgniPur, 10, 3.1 rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /
Kirātārjunīya
Kir, 9, 8.2 āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ //
Kir, 9, 62.2 āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 168.2 mohito girijāṃ devīmāhartuṃ girimāyayau //
Liṅgapurāṇa
LiPur, 1, 62, 29.2 āyayau bhagavānviṣṇuḥ dhruvāntikam arātihā //
Varāhapurāṇa
VarPur, 27, 11.2 tāvat sainyena mahatā tatraivāndhaka āyayau //
Viṣṇupurāṇa
ViPur, 5, 9, 38.2 pralambe saha kṛṣṇena punargokulamāyayau //
ViPur, 5, 33, 28.2 bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha //
ViPur, 5, 37, 63.1 āyayau ca jarā nāma sa tadā tatra lubdhakaḥ /
Bhāratamañjarī
BhāMañj, 1, 471.1 sa dhyātamātro bhagavānāyayāvañjanadyutiḥ /
BhāMañj, 1, 534.2 dayitānirato nityaṃ yakṣmaṇā kṣayamāyayau //
BhāMañj, 1, 858.2 kadācidāyayau vipragehamabhyāgato dvijaḥ //
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 1202.2 svayaṃ yudhiṣṭhiraṃ draṣṭum āyayau nārado muniḥ //
BhāMañj, 1, 1251.2 nadīmutpalinīṃ gatvā naimiṣāraṇyamāyayau //
BhāMañj, 1, 1324.1 athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ /
BhāMañj, 1, 1336.1 khāṇḍavaṃ brahmaṇādiṣṭaṃ sattvāḍhyaṃ dagdhumāyayau /
BhāMañj, 1, 1380.1 kavalīkṛtya bhagavānyāvakaḥ svāsthyamāyayau /
BhāMañj, 5, 89.1 atrāntare pāṇḍusutānāyayau garuḍadhvajaḥ /
BhāMañj, 5, 397.2 pakṣavātair vighaṭayan dikkuṭīr divam āyayau //
BhāMañj, 5, 540.2 priyau śiṣyau sadā matvā śanaistaṃ deśamāyayau //
BhāMañj, 5, 644.2 hiraṇyavarmā vijñāya drupadaṃ yoddhumāyayau //
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 6, 406.1 kauravo 'pi tamāmantrya nijaṃ śibiramāyayau /
BhāMañj, 7, 33.2 kolāhalaṃ svasainyānāṃ tūrṇaṃ taṃ deśamāyayau //
BhāMañj, 7, 124.2 hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau //
BhāMañj, 7, 640.2 uddhṛtya tacchiro vegādduryodhanamathāyayau //
BhāMañj, 10, 6.2 kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau //
BhāMañj, 12, 16.1 āyayau mārutirdveṣādbhujābhyāṃ tena pīḍitaḥ /
BhāMañj, 13, 10.2 kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau //
BhāMañj, 13, 239.2 āyayau sātyakisakhaḥ saṃjayādyaiśca keśavaḥ //
BhāMañj, 13, 294.2 śakrarūpadharo viṣṇurbhagavānsvayamāyayau //
BhāMañj, 13, 425.2 krodhāndho hantukāmastaṃ vyāghraḥ saṃrambhamāyayau //
BhāMañj, 13, 494.2 mṛgānusārī sucirātsa dhanvī klamamāyayau //
BhāMañj, 13, 497.2 vicinvanhṛtamaśvena badaryāśramamāyayau //
BhāMañj, 13, 762.2 śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau //
BhāMañj, 13, 870.1 śrutvaitanmuditaḥ śakrastūrṇaṃ taṃ draṣṭumāyayau /
BhāMañj, 13, 1129.2 nināya rātriṃ prātaśca nṛpo draṣṭuṃ tamāyayau //
BhāMañj, 13, 1142.1 atrāntare suramunirnārado draṣṭumāyayau /
BhāMañj, 13, 1497.2 purohitaṃ puraskṛtya cyavanaṃ draṣṭumāyayau //
BhāMañj, 13, 1657.2 praṣṭuṃ samudyate sākṣādbṛhaspatirathāyayau //
BhāMañj, 14, 45.2 āyayau saha bhāgārhaistridaśaiḥ somapīthibhiḥ //
BhāMañj, 14, 77.2 kṣetrakṣetrajñavijñānaṃ paraṃ prāvīṇyamāyayau //
BhāMañj, 14, 110.2 mune madvacasā śakraḥ sudhāṃ tvāṃ dātumāyayau //
BhāMañj, 14, 124.2 sahito vṛṣṇibhiḥ sarvairāyayau madhusūdanaḥ //
BhāMañj, 14, 154.2 āruhyāmuktakavacaḥ pitaraṃ yoddhumāyayau //
Garuḍapurāṇa
GarPur, 1, 143, 15.1 rāmo 'pi citrakūṭācca hyatrerāśramamāyayau /
Kathāsaritsāgara
KSS, 1, 3, 68.2 āyayau paścime bhāge tadvṛddhāveśma putrakaḥ //
KSS, 1, 4, 49.2 āyayau prathame yāme kumārasacivo niśi //
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 6, 2.2 tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm //
KSS, 1, 7, 44.1 atha govindadattasya gṛhānatithirāyayau /
KSS, 2, 1, 51.2 avatīrya dyumārgeṇa tatra mātalirāyayau //
KSS, 2, 2, 98.2 tatraiva jñātavṛttānto rājā bimbakirāyayau //
KSS, 2, 2, 152.1 nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau /
KSS, 2, 4, 87.1 kṣaṇācca lohajaṅgho 'tha tasyā mandiramāyayau /
KSS, 2, 4, 111.2 kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau //
KSS, 2, 4, 152.1 pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi /
KSS, 2, 4, 172.1 āyayau ca punastatra lohajaṅgho niśāmukhe /
KSS, 2, 4, 186.2 āyayau śrutavṛttāntā tatra rūpaṇikātha sā //
KSS, 2, 5, 93.2 iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt //
KSS, 2, 5, 123.2 āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam //
KSS, 2, 5, 144.2 ahaṃprathamikādiṣṭād ādāyaikamathāyayau //
KSS, 2, 6, 22.2 āyayau saha kṛtvā tau pratīhārapulindakau //
KSS, 2, 6, 38.1 ekā sutaṃ prasūyaiva tasya pañcatvamāyayau /
KSS, 2, 6, 63.2 tayostathā tathā prema navībhāvamivāyayau //
KSS, 3, 1, 79.2 smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau //
KSS, 3, 2, 39.1 ityuktvā tvaritaṃ snātvā sa carṣirbhoktumāyayau /
KSS, 3, 2, 71.2 sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau //
KSS, 3, 2, 76.2 sanāthaṃ pativatnībhiḥ kautukāgāramāyayau //
KSS, 3, 2, 96.2 āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ //
KSS, 3, 2, 103.1 tacchrutvaiva ca vatseśo gopālagṛhamāyayau /
KSS, 3, 3, 67.2 dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau //
KSS, 3, 3, 73.2 tayā mumūrcheva tadā kṛcchrācca gṛhamāyayau //
KSS, 3, 3, 89.2 vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam //
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 120.1 āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
KSS, 3, 4, 169.1 āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ /
KSS, 3, 6, 145.2 ākāśena saśiṣyā sā niśi svagṛham āyayau //
KSS, 3, 6, 224.2 nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau //
KSS, 4, 1, 9.2 na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau //
KSS, 4, 1, 93.1 tannūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
KSS, 4, 2, 96.2 bhūri bhāraśatair hāryam asmadgṛham athāyayau //
KSS, 4, 2, 154.1 hiraṇyadattanāmā ca sa śanair vṛddhim āyayau /
KSS, 5, 1, 123.2 āyayau tadanujñāto mādhavo vasatiṃ nijām //
KSS, 5, 2, 219.2 tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ //
KSS, 5, 3, 152.2 prabhāte dāśakanyā sā taddevīgṛham āyayau //
Narmamālā
KṣNarm, 1, 71.1 athāyayau cirāvāptabahuharṣaskhaladgatiḥ /
KṣNarm, 1, 83.2 āyayau gañjadiviro bhaṭṭabhāgavatārthitaḥ //
KṣNarm, 2, 37.2 āyayau māsamūlyena nityamakṣaraśikṣakaḥ //
KṣNarm, 2, 81.2 āhūtaḥ pādapatanairjyotirgaṇaka āyayau //
KṣNarm, 3, 12.1 śatamātreṇānuyātaḥ śiṣyāṇāmāyayau śanaiḥ /
Ānandakanda
ĀK, 1, 7, 147.1 tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
Śukasaptati
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 2.1 kopena mahatā viṣṭo liṅgasyāntikam āyayau /
GokPurS, 5, 69.2 ity uktvā tena sahitaḥ kutso gokarṇam āyayau //
GokPurS, 6, 24.1 athāyayau śivas tatra brahmā cāyāc chivecchayā //
GokPurS, 10, 2.1 tatra hy āvirabhūl liṅgam īśvaraś cāyayau nṛpa /
GokPurS, 10, 6.2 liṅgamūlam adṛṣṭvaiva harasyāntikam āyayau //
GokPurS, 11, 80.2 snātvā tatratyatīrtheṣu svāśramaṃ punar āyayau //