Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7681
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī / (1.2) Par.?
dīyatāṃ rāghavāyāśu anyathā tvaṃ mariṣyasi // (1.3) Par.?
rāvaṇo hantumudyuktaḥ saṅgrāmoddhatarākṣasaḥ / (2.1) Par.?
rāmāyāha daśagrīvo yuddhamekaṃ tu manyate // (2.2) Par.?
rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau / (3.1) Par.?
vānaro hanūmān maindo dvivido jāmbavānnalaḥ // (3.2) Par.?
nīlastāro 'ṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ / (4.1) Par.?
panaso vinato rambhaḥ śarabhaḥ krathano balī // (4.2) Par.?
gavākṣo dadhivaktraś ca gavayo gandhamādanaḥ / (5.1) Par.?
ete cānye ca sugrīva etair yukto hy asaṃkhyakaiḥ // (5.2) Par.?
rakṣasāṃ vānarāṇāṃ ca yuddhaṃ saṃkulamābabhau / (6.1) Par.?
rākṣasā vānarān jaghnuḥ śaraśaktigadādibhiḥ // (6.2) Par.?
vānarā rākṣasāñ jaghnur nakhadantaśilādibhiḥ / (7.1) Par.?
hastyaśvarathapādātaṃ rākṣasānāṃ balaṃ hataṃ // (7.2) Par.?
hanūmān giriśṛṅgeṇa dhūmrākṣam avadhīdripum / (8.1) Par.?
akampanaṃ prahastaṃ ca yudhyantaṃ nīla āvadhīt // (8.2) Par.?
indrajiccharabandhācca vimuktau rāmalakṣmaṇau / (9.1) Par.?
tārkṣasaṃdarśanād bāṇair jaghnatū rākṣasaṃ balam // (9.2) Par.?
rāmaḥ śarair jarjaritaṃ rāvaṇaṃ cākarodraṇe / (10.1) Par.?
rāvaṇaḥ kumbhakarṇaṃ ca bodhayāmāsa duḥkhitaḥ // (10.2) Par.?
kumbhakarṇaḥ prabuddho 'tha pītvā ghaṭasahasrakam / (11.1) Par.?
madyasya mahiṣādīnāṃ bhakṣayitvāha rāvaṇam // (11.2) Par.?
sītāyā haraṇaṃ pāpaṃ kṛtaṃ tvaṃ hi gururyataḥ / (12.1) Par.?
ato gacchāmi yuddhāya rāmaṃ hanmi savānaram // (12.2) Par.?
ityuktvā vānarān sarvān kumbhakarṇo mamarda ha / (13.1) Par.?
gṛhītastena sugrīvaḥ karṇanāsaṃ cakarta saḥ // (13.2) Par.?
karṇanāsāvihīno 'sau bhakṣayāmāsa vānarān / (14.1) Par.?
rāmo 'tha kumbhakarṇasya bāhū cicheda sāyakaiḥ // (14.2) Par.?
tataḥ pādau tataśchittvā śiro bhūmau vyapātayat / (15.1) Par.?
atha kumbho nikumbhaś ca makarākṣaś ca rākṣasaḥ // (15.2) Par.?
mahodaro mahāpārśvo matta unmattarākṣasaḥ / (16.1) Par.?
praghaso bhāsakarṇaś ca virūpākṣaś ca saṃyuge // (16.2) Par.?
devāntako narāntaś ca triśirāś cātikāyakaḥ / (17.1) Par.?
rāmeṇa lakṣmaṇenaite vānaraiḥ savibhīṣaṇaiḥ // (17.2) Par.?
yudhyamānāstayā hy anye rākṣasā bhuvi pātitāḥ / (18.1) Par.?
indrajinmāyayā yudhyan rāmādīn saṃbabandha ha // (18.2) Par.?
varadattair nāgabāṇaiḥ oṣadhyā tau viśalyakau / (19.1) Par.?
viśalyayāvraṇau kṛtvā mārutyānītaparvate // (19.2) Par.?
hanūmān dhārayāmāsa tatrāgaṃ yatra saṃsthitaḥ / (20.1) Par.?
nikumbhilāyāṃ homādi kurvantaṃ taṃ hi lakṣmaṇaḥ // (20.2) Par.?
śarair indrajitaṃ vīraṃ yuddhe taṃ tu vyaśātayat / (21.1) Par.?
rāvaṇaḥ śokasaṃtaptaḥ sītāṃ hantuṃ samudyataḥ // (21.2) Par.?
avindhyavārito rājā rathasthaḥ sabalo yayau / (22.1) Par.?
indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam // (22.2) Par.?
rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva / (23.1) Par.?
rāvaṇo vānarān hanti mārutyādyāś ca rāvaṇam // (23.2) Par.?
rāmaḥ śastraistamastraiś ca vavardha jalado yathā / (24.1) Par.?
tasya dhvajaṃ sa cicheda rathamaśvāṃś ca sārathim // (24.2) Par.?
dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi / (25.1) Par.?
paitāmahena hṛdayaṃ bhittvā rāmeṇa rāvaṇaḥ // (25.2) Par.?
bhūtale pātitaḥ sarvai rākṣasai ruruduḥ striyaḥ / (26.1) Par.?
āśvāsya taṃ ca saṃskṛtya rāmājñapto vibhīṣaṇaḥ // (26.2) Par.?
hanūmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān / (27.1) Par.?
rāmo vahnau praviṣṭāṃ tāṃ śuddhāmindrādibhiḥ stutaḥ // (27.2) Par.?
brahmaṇā daśarathena tvaṃ viṣṇū rākṣasamardanaḥ / (28.1) Par.?
indro 'rcito 'mṛtavṛṣṭyā jīvayāmāsa vānarān // (28.2) Par.?
rāmeṇa pūjitā jagmur yuddhaṃ dṛṣṭvā divaṃ ca te / (29.1) Par.?
rāmo vibhīṣaṇāyādāl laṅkāmabhyarcya vānarān // (29.2) Par.?
sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ / (30.1) Par.?
darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ // (30.2) Par.?
bharadvājaṃ namaskṛtya nandigrāmaṃ samāgataḥ / (31.1) Par.?
bharatena nataścāgād ayodhyāṃ tatra saṃsthitaḥ // (31.2) Par.?
vasiṣṭhādīnnamaskṛtya kauśalyāṃ caiva kekayīm / (32.1) Par.?
sumitrāṃ prāptarājyo 'tha dvijādīn so 'bhyapūjayat // (32.2) Par.?
vāsudevaṃ svamātmānam aśvamedhair athāyajat / (33.1) Par.?
sarvadānāni sa dadau pālayāmāsa saḥ prajāḥ // (33.2) Par.?
putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ / (34.1) Par.?
sarvadharmaparo lokaḥ sarvaśasyā ca medinī / (34.2) Par.?
nākālamaraṇaṃ cāsīd rāme rājyaṃ praśāsati // (34.3) Par.?
ity ādimahāpurāṇe āgneye rāmāyaṇe yuddhakāṇḍavarṇanaṃ nāma daśamo 'dhyāyaḥ / (35.1) Par.?
Duration=0.13592195510864 secs.