Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kaṭhopaniṣad
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Sūryaśatakaṭīkā
Tantrasāra
Haribhaktivilāsa
Mugdhāvabodhinī

Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
Kaṭhopaniṣad
KaṭhUp, 1, 13.2 svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 42.1 chandogānāṃ jagatyaḥ prātaḥsavanaṃ bhajante gāyatryo mādhyandinaṃ triṣṭubhas tṛtīyasavanam /
VārŚS, 3, 2, 2, 42.2 chandobhir avyūhenānuṣṭubhaḥ prātaḥsavanaṃ bhajante jagatyo mādhyandinaṃ gāyatryas tṛtīyasavanam //
Ṛgveda
ṚV, 1, 125, 6.2 dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ //
ṚV, 10, 107, 2.2 hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ //
Mahābhārata
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 3, 29, 9.1 avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām /
MBh, 3, 35, 20.2 mitrāṇi cainam atirāgād bhajante devā ivendram anujīvanti cainam //
MBh, 3, 187, 13.2 pādau śūdrā bhajante me vikrameṇa krameṇa ca //
MBh, 3, 201, 9.2 ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ //
MBh, 3, 262, 3.2 kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā //
MBh, 5, 4, 9.2 pūrvābhipannāḥ santaśca bhajante pūrvacodakam //
MBh, 5, 7, 11.2 pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ //
MBh, 5, 37, 29.1 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
MBh, 5, 37, 30.1 guṇāśca ṣaṇmitabhuktaṃ bhajante ārogyam āyuśca sukhaṃ balaṃ ca /
MBh, 5, 133, 35.2 dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca //
MBh, 6, BhaGī 7, 16.1 caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna /
MBh, 6, BhaGī 7, 28.2 te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ //
MBh, 6, BhaGī 10, 8.2 iti matvā bhajante māṃ budhā bhāvasamanvitāḥ //
MBh, 12, 74, 7.3 anvag balaṃ katame 'smin bhajante tathābalyaṃ katame 'smin viyanti //
MBh, 12, 74, 8.3 anvag balaṃ dasyavastad bhajante 'balyaṃ tathā tatra viyanti santaḥ //
MBh, 12, 156, 22.2 bhajante satyam eveha bṛṃhayanti ca bhārata //
MBh, 12, 252, 15.2 asanto hi vṛthācāraṃ bhajante bahavo 'pare //
MBh, 12, 265, 11.1 ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ /
MBh, 12, 283, 22.2 bhajante tāni cādyāpi ye bāliśatamā narāḥ //
MBh, 12, 306, 88.1 ajñānataḥ karmayoniṃ bhajante tāṃ tāṃ rājaṃste yathā yāntyabhāvam /
MBh, 14, 38, 13.3 yad yad icchanti tat sarvaṃ bhajante vibhajanti ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 25.1 bhajante 'tyaṅgasaurasyād yaṃ yūkāmakṣikādayaḥ /
Kirātārjunīya
Kir, 3, 49.2 samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //
Kūrmapurāṇa
KūPur, 2, 10, 10.1 bhajante paramānandaṃ sarvagaṃ yattadātmakam /
Liṅgapurāṇa
LiPur, 1, 92, 127.2 bhajante sarvato 'bhyetya ye tāñchṛṇu varānane //
Matsyapurāṇa
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
Suśrutasaṃhitā
Su, Sū., 30, 10.1 snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ /
Su, Sū., 31, 4.2 akasmādyaṃ bhajante vā sa parāsur asaṃśayam //
Su, Nid., 7, 25.1 ante salilabhāvaṃ hi bhajante jaṭharāṇi tu /
Su, Utt., 41, 35.1 vyavāyaśoṣiṇaṃ prāyo bhajante vātajā gadāḥ /
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Bhāratamañjarī
BhāMañj, 1, 676.2 lakṣmīnirīkṣitāḥ kṣipraṃ bhajante cakravartitām //
BhāMañj, 6, 160.2 guṇairetaiḥ parityaktā bhajante sukhamakṣayam //
BhāMañj, 6, 166.2 manmayā dhṛtimanto māṃ bhajante puruṣottamam //
BhāMañj, 6, 169.2 āsuraṃ bhāvamāpannā bhajante yonimāsurīm //
BhāMañj, 13, 114.2 bhajante kālavaicitryānnānārūpaviparyayam //
BhāMañj, 13, 1299.1 brāhmaṇātikrameṇaiva bhajante tāmasīṃ daśām /
BhāMañj, 14, 59.2 tārārūpā vimānāni bhajante narakāṇi vā //
Garuḍapurāṇa
GarPur, 1, 70, 19.2 taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 8.1 bhajante nāvisaṃvādam āmbhasā iva kṛṣṭayaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
Rasahṛdayatantra
RHT, 1, 14.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
Rasaratnasamuccaya
RRS, 1, 42.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
Rasendracintāmaṇi
RCint, 1, 5.2 śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante //
Rasārṇava
RArṇ, 18, 105.2 anye mānuṣarūpeṇa bhajante svapanāntare //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 20.0 pūrvāhṇe dinamukhe navatvaṃ pratyagratvaṃ yānti bhajante //
Tantrasāra
TantraS, 3, 32.0 ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
Haribhaktivilāsa
HBhVil, 3, 245.2 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //