Occurrences

Taittirīyabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Daśakumāracarita
Kāvyādarśa
Laṅkāvatārasūtra
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Mṛgendratantra
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Tantrasāra
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Tarkasaṃgraha

Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.9 antarvatnī janyaṃ jātavedasam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 68.0 bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā //
Buddhacarita
BCar, 1, 28.2 snehādasau bhītipramodajanye dve vāridhāre mumuce narendraḥ //
Mahābhārata
MBh, 5, 88, 65.1 hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ /
MBh, 5, 135, 4.2 hatvā kurūn grāmajanye vāsudevasahāyavān //
Daśakumāracarita
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
Laṅkāvatārasūtra
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 20, 2.0 tataḥ caryābhiniveśād anantaraṃ tajjanyadharmād ity arthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 50.1 asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat /
SaṃSi, 1, 141.1 kiñca sā tat tvam asy ādivākyajanyā bhavan mate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.25 asaṃbaddhasya janyatve 'saṃbaddhatvāviśeṣeṇa sarvaṃ kāryajātaṃ sarvasmāt sambhavet /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 2, 1.0 stryādikāraṇajanyaṃ sukham //
VaiSūVṛ zu VaiśSū, 10, 2, 2.0 viṣādikāraṇajanyaṃ duḥkham //
Abhidhānacintāmaṇi
AbhCint, 1, 5.2 janyāt kṛtkartṛsṛṭsraṣṭṛvidhātṛkarasūsamāḥ //
Garuḍapurāṇa
GarPur, 1, 15, 158.1 bharato janako janyaḥ sarvākāravivarjitaḥ /
GarPur, 1, 113, 28.1 karmajanyaśarīreṣu rogāḥ śarīramānasāḥ /
GarPur, 1, 160, 41.2 vātajanye śiraḥśūlajvaraplīhāntrakūjanam //
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 3.2 karma vyāpārajanyatvād adṛṣṭaṃ sūkṣmabhāvataḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 4.0 anubhāvāśca na rasajanyā atra vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 133.0 sthāyinastu tatsāmagrījanyā āntarāḥ sukhaduḥkhasvabhāvā iti //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Tantrasāra
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 8.0 ūrustambhena ca ūrustambhanamātraṃ vātajanyatvena gṛhyate //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 28, 44.2, 4.0 aśakyaṃ parihartum iti balavatkarmajanyatvād ityarthaḥ //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Nid., 1, 7, 6.0 asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 9.0 buddher anekātmādimelakajanyatve dṛṣṭāntamāha aṅgulītyādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 58.2, 1.0 atraiva sāmagrījanyatve sarvakāryāṇāmupapattimāha na hyeka ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 59.2, 8.0 tena hetujanyasyāpi pradhvaṃsasyāvināśitvaṃ parihṛtaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 8.0 karmajāstu prajñāparādhajanyā eveha karmajanyatvena viśeṣeṇa śiṣyavyutpattyarthaṃ pṛthagucyante kālavyañjyatvena ca karmajā iha kālasaṃprāptijanyeṣvavaroddhavyāḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 13.0 tenātyartham āyuḥkṣayanimittāṃ pratyāsannāyuḥkṣayajanyām iti yāvat //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 3.1, 6.0 ataś caitaj janyamāyāpraśamāyāsya yoginaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Haribhaktivilāsa
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
HBhVil, 1, 163.1 vāyur yathaiko bhuvanaṃ praviṣṭo janye janye pañcarūpo babhūva /
Rasakāmadhenu
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 3, 103.2, 3.0 etad rītikiṭṭajanyaṃ dāruharidrākaṣāyājadugdhapākajanyaṃ tu rasāñjanam ityapi vadanti //
RRSṬīkā zu RRS, 3, 105.2, 2.0 etad rītipuṣpajanyam //
RRSṬīkā zu RRS, 3, 149, 4.0 kṛtrimo'pi loke dṛśyate pāradagandhakanavasāgarapākajanyaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 30.4 pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam /
Tarkasaṃgraha, 1, 33.3 saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ /
Tarkasaṃgraha, 1, 37.2 indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam /
Tarkasaṃgraha, 1, 38.9 evaṃ sannikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam /
Tarkasaṃgraha, 1, 39.2 parāmarśajanyaṃ jñānam anumitiḥ /
Tarkasaṃgraha, 1, 39.5 taj janyaṃ parvato vahnimān iti jñānam anumitiḥ /
Tarkasaṃgraha, 1, 60.2 yathārthāyathārthā ca pramājanyā yathārthā /
Tarkasaṃgraha, 1, 60.3 apramājanyāyathārthā //
Tarkasaṃgraha, 1, 66.1 vihitakarmajanyo dharmaḥ //
Tarkasaṃgraha, 1, 67.1 niṣiddhakarmajanyas tv adharmaḥ //
Tarkasaṃgraha, 1, 70.4 anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ /