Occurrences

Bṛhadāraṇyakopaniṣad
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
Āpastambadharmasūtra
ĀpDhS, 2, 14, 5.0 sarvābhāve rājā dāyaṃ hareta //
Mahābhārata
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 9, 57, 15.2 api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ //
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
Manusmṛti
ManuS, 9, 134.2 dhanaṃ tat putrikābhartā haretaivāvicārayan //
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
Nāradasmṛti
NāSmṛ, 2, 13, 17.2 mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 173.2 arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām /