Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Śārṅgadharasaṃhitā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Rasasaṃketakalikā

Aitareyabrāhmaṇa
AB, 3, 10, 3.0 yad antatas tṛtīyasavane dhīyante tasmād amuto 'rvāñco garbhāḥ prajāyante prajātyai //
AB, 5, 22, 12.0 devānāṃ vā etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 6, 9, 6.0 nava nyūnās tṛtīyasavane 'nvāha nyūnād vai prajāḥ prajāyante //
AB, 6, 36, 5.0 āhanasyād vai retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 6.0 tā daśa śaṃsati daśākṣarā virāᄆ annaṃ virāᄆ annād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 7.0 tā nyūṅkhayaty annaṃ vai nyūṅkho 'nnād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
Atharvaveda (Śaunaka)
AVŚ, 11, 4, 17.2 oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ //
Gopathabrāhmaṇa
GB, 2, 4, 5, 12.0 retasaḥ siktāḥ prajāḥ prajāyante prajānāṃ prajananāya //
GB, 2, 6, 15, 25.0 retasaḥ siktāt prajāḥ prajāyante prajānāṃ prajananāya //
Jaiminīyabrāhmaṇa
JB, 1, 17, 7.0 ato 'dhi prajāḥ prajāyante //
JB, 1, 120, 13.0 tasmāt paśavo yata eva prajāyante tataḥ sambhavanti //
JB, 1, 120, 14.0 te tata eva punaḥ prajāyante //
JB, 1, 330, 6.0 yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 330, 7.0 yatropadhūnvann eti kṣipraṃ tatrauṣadhayaḥ prajāyante //
Kāṭhakasaṃhitā
KS, 7, 9, 12.0 brahmaṇo yoneḥ prajāḥ prajāyante //
KS, 8, 8, 48.0 prāṇād adhi paśavaḥ prajāyante //
KS, 8, 8, 52.0 adbhyaḥ prajāḥ prajāyante //
KS, 8, 10, 28.0 asyām adhi paśavaḥ prajāyante //
KS, 9, 15, 61.0 retasaḥ prajāḥ prajāyante //
KS, 11, 2, 67.0 naktaṃ vā hi divā vā prajāyante //
KS, 12, 5, 37.0 bṛhatyā vā idam anvayātayāmatvaṃ prajāḥ prajāyante //
KS, 13, 8, 34.0 naktaṃ vā hi divā vā prajāyante //
KS, 19, 11, 32.0 tasmād āsīnāḥ prajāḥ prajāyante //
KS, 20, 4, 22.0 samudrāt paśavaḥ prajāyante paśūnāṃ prajātyai //
KS, 20, 4, 39.0 prāṇebhyo 'dhi paśavaḥ prajāyante paśūnāṃ prajātyai //
KS, 20, 4, 51.0 tasmāt samānād yoner nānārūpāḥ prajāyante //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 42.0 saṃvatsare vṛddhā garbhāḥ prajāyante //
MS, 1, 6, 12, 46.0 saṃvatsare vṛddhā garbhāḥ prajāyante //
MS, 1, 8, 3, 44.0 mithunāt khalu vai prajāḥ paśavaḥ prajāyante //
MS, 1, 10, 5, 40.0 athādo 'ntato mithunād viṣūcīḥ prajāyante //
MS, 1, 10, 7, 55.0 mithunāt khalu vai prajāḥ paśavaḥ prajāyante //
MS, 1, 10, 9, 32.0 asaṃsthitā hy ete sadadi prajāyante //
MS, 2, 3, 5, 19.0 asyām adhi prajāḥ prajāyante //
MS, 2, 5, 7, 41.0 ahorātre anu paśavaḥ prajāyante //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.3 tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti //
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 3.0 ūnātiriktau bhavata ūnātiriktaṃ vā anu prajāḥ prajāyante prajātyai //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 3, 3.0 dvādaśa stotrāṇy agniṣṭomo dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 8, 9.0 parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 13, 5, 18.0 paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 9, 4.0 samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante //
PB, 13, 10, 11.0 paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 7.4 gārhapatyaṃ vā anu prajāḥ paśavaḥ prajāyante /
TB, 2, 1, 2, 7.8 rātriṃ vā anu prajāḥ prajāyante /
Taittirīyasaṃhitā
TS, 1, 5, 8, 30.1 gārhapatyaṃ vā anu dvipādo vīrāḥ prajāyante //
TS, 1, 5, 9, 6.1 tās tato bhūyasīḥ prajāyante //
TS, 2, 1, 7, 4.4 ahorātrābhyāṃ khalu vai prajāḥ prajāyante /
TS, 5, 1, 2, 60.1 tasmād anurūpāḥ paśavaḥ prajāyante //
TS, 5, 1, 3, 5.1 tasmād anurūpāḥ paśavaḥ prajāyante //
TS, 5, 1, 10, 46.1 tasmād āsīnāḥ prajāḥ prajāyante //
TS, 5, 2, 6, 9.1 samudram anu prajāḥ prajāyante //
TS, 6, 4, 1, 5.0 jaghanārdhāddhi prajāḥ prajāyante //
TS, 6, 4, 1, 7.0 sthavimato hi prajāḥ prajāyante //
TS, 6, 4, 1, 15.0 antarikṣaṃ hy anu prajāḥ prajāyante //
TS, 6, 4, 1, 20.0 ahorātre hy anu prajāḥ prajāyante //
TS, 6, 4, 10, 33.0 śukrāmanthinau vā anu prajāḥ prajāyante 'ttrīś cādyāś ca //
TS, 6, 5, 6, 53.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 7, 4.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 8, 43.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
TS, 6, 5, 10, 1.0 grahān vā anu prajāḥ paśavaḥ prajāyante //
Taittirīyopaniṣad
TU, 2, 2, 1.1 annādvai prajāḥ prajāyante /
Taittirīyāraṇyaka
TĀ, 5, 6, 12.14 sapāddhi prajāḥ prajāyante //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 2, 1, 1, 13.3 nyūnād vā imāḥ prajāḥ prajāyante /
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 7.2 antarato vai yoṣāyai prajāḥ prajāyanta upariṣṭādagnaye gṛhapataya upariṣṭādvai vṛṣā yoṣām adhidravati //
ŚBM, 4, 5, 5, 1.2 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 5, 5, 2.1 upāṃśupātram evānv ajāḥ prajāyante /
ŚBM, 4, 5, 5, 2.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 3.1 antaryāmapātram evānv avayaḥ prajāyante /
ŚBM, 4, 5, 5, 3.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 7.1 śukrapātram evānu manuṣyāḥ prajāyante /
ŚBM, 4, 5, 5, 7.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante /
ŚBM, 4, 5, 5, 8.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante /
ŚBM, 4, 5, 5, 8.6 āgrayaṇapātram ukthyapātram ādityapātram etāny evānu gāvaḥ prajāyante /
ŚBM, 4, 5, 5, 8.8 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 9.2 kaniṣṭhāni hi pātrāṇy anu prajāyante //
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
ŚBM, 4, 5, 5, 10.2 bhūyiṣṭhāni hi pātrāṇy anu prajāyante //
ŚBM, 4, 5, 5, 12.1 pañca ha tv eva tāni pātrāṇi yānīmāḥ prajā anu prajāyante /
ŚBM, 4, 5, 5, 13.1 ekaṃ ha tv eva tat pātraṃ yad imāḥ prajā anu prajāyanta upāṃśupātram eva /
ŚBM, 4, 5, 6, 1.2 etam v evāpy etarhy anu prajāyante /
ŚBM, 4, 5, 7, 1.3 etam v evāpy etarhy anu prajāyante //
ŚBM, 4, 6, 8, 18.3 tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 17.1 ūnākṣarā gāyatrī prātaḥsavane prajānāṃ prajātyā ūnād iva hi prajāḥ prajāyante //
ṢB, 1, 3, 18.1 ūnākṣarā gāyatry āmahīyave prajānāṃ prajātyā ūnād iva hi prajāḥ prajāyante //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Carakasaṃhitā
Ca, Sū., 13, 56.2 snehapānāt prajāyante teṣāṃ rogāḥ sudāruṇāḥ //
Ca, Sū., 24, 11.1 tataḥ śoṇitajā rogāḥ prajāyante pṛthagvidhāḥ /
Garbhopaniṣat
GarbhOp, 1, 4.3 anyonyavāyuparipīḍitaśukradvaidhyād dvidhā tanū syād yugmāḥ prajāyante /
Mahābhārata
MBh, 1, 99, 28.1 mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave /
MBh, 1, 111, 16.3 iha tasmāt prajāhetoḥ prajāyante narottamāḥ //
MBh, 3, 196, 10.2 prajāyante sutān nāryo duḥkhena mahatā vibho /
MBh, 6, 3, 1.2 kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ /
MBh, 6, 3, 7.1 striyaḥ kāścit prajāyante catasraḥ pañca kanyakāḥ /
MBh, 12, 7, 15.1 yadi svasti prajāyante jātā jīvanti vā yadi /
MBh, 12, 178, 11.2 srotastasmāt prajāyante sarvasrotāṃsi dehinām //
MBh, 13, 112, 108.1 asaṃvāsāḥ prajāyante mlecchāścāpi na saṃśayaḥ /
Rāmāyaṇa
Rām, Yu, 26, 26.2 kharā goṣu prajāyante mūṣikā nakulaiḥ saha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 9.1 pacyamānāt prajāyante kṣīrāt saṃtānikā iva /
AHS, Nidānasthāna, 10, 22.2 upadravāḥ prajāyante mehānāṃ kaphajanmanām //
Harivaṃśa
HV, 1, 32.1 sapta tv ete prajāyante prajā rudraś ca bhārata /
Kātyāyanasmṛti
KātySmṛ, 1, 18.2 tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate //
Liṅgapurāṇa
LiPur, 1, 40, 8.1 bhrūṇahatyā vīrahatyā prajāyante prajāsu vai /
LiPur, 1, 40, 33.2 janāḥ ṣoḍaśavarṣāś ca prajāyante yugakṣaye //
Matsyapurāṇa
MPur, 113, 74.1 mithunāni prajāyante striyaścāpsarasopamāḥ /
Suśrutasaṃhitā
Su, Sū., 12, 19.1 sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate /
Yājñavalkyasmṛti
YāSmṛ, 3, 206.2 karmakṣayāt prajāyante mahāpātakinas tv iha //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 20.2 prajām anu prajāyante śmaśānāntakriyākṛtaḥ //
Bhāratamañjarī
BhāMañj, 5, 412.2 svayamuptaiḥ prajāyante hṛdi bījairivānayaiḥ //
Garuḍapurāṇa
GarPur, 1, 70, 16.2 sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ //
GarPur, 1, 155, 3.1 jīvitāntāḥ prajāyante viṣeṇotkarṣavartinā /
GarPur, 1, 159, 10.1 upadravāḥ prajāyante mehānāṃ kaphajanmanām /
Tantrāloka
TĀ, 8, 310.1 pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 78.2 mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ //
Janmamaraṇavicāra
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 45.0 ato hīmāḥ prajāḥ prajāyante prajananāya //
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
Rasasaṃketakalikā
RSK, 4, 54.1 sarvaśvitre prajāyante sphoṭakāścāgnidagdhavat /