Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Jaiminīyabrāhmaṇa
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
Mahābhārata
MBh, 1, 1, 62.2 upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ //
MBh, 1, 2, 126.57 matsyopākhyānam atraiva procyate tadanantaram /
MBh, 1, 2, 169.1 ataḥ paraṃ karṇaparva procyate paramādbhutam /
MBh, 1, 13, 4.2 mahad ākhyānam āstīkaṃ yatraitat procyate dvija /
MBh, 1, 68, 40.2 śarīraṃ procyate budhaiḥ /
MBh, 6, 13, 22.2 munideśāt paraścaiva procyate dundubhisvanaḥ //
MBh, 6, BhaGī 18, 19.2 procyate guṇasaṃkhyāne yathāvacchṛṇu tānyapi //
MBh, 12, 121, 40.2 bhūtātmā jīva ityeva nāmabhiḥ procyate 'ṣṭabhiḥ //
MBh, 12, 128, 14.1 prākkośaḥ procyate dharmo buddhir dharmād garīyasī /
MBh, 12, 159, 21.2 anāhitāgnir iti sa procyate dharmadarśibhiḥ //
MBh, 12, 224, 57.2 ātmasiddhistu vedeṣu procyate daśabhiḥ kramaiḥ //
MBh, 12, 259, 17.3 sa tāvat procyate dharmo yāvanna pratilaṅghyate //
MBh, 12, 274, 53.2 śukānām api sarveṣāṃ hikkikā procyate jvaraḥ //
MBh, 12, 294, 36.1 adhiṣṭhāteti rājendra procyate yatisattamaiḥ /
MBh, 12, 295, 43.2 vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā //
MBh, 12, 308, 84.2 idaṃ tad iti vākyānte procyate sa vinirṇayaḥ //
MBh, 13, 19, 1.2 yad idaṃ sahadharmeti procyate bharatarṣabha /
MBh, 13, 62, 26.2 annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ //
MBh, 13, 107, 122.2 parivādo na dharmāya procyate bharatarṣabha //
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 14, 43, 14.2 māheśvarī mahādevī procyate pārvatīti yā //
Rāmāyaṇa
Rām, Ay, 23, 8.2 procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 130.2 hemādiṣaḍdhāturasaṃ procyate tacchilājatu //
Kūrmapurāṇa
KūPur, 1, 2, 80.2 jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ //
KūPur, 1, 5, 17.2 tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ //
KūPur, 1, 5, 18.2 procyate kālayogena punareva ca saṃbhavaḥ //
KūPur, 1, 11, 27.2 caturvyūhastato devaḥ procyate parameśvaraḥ //
KūPur, 1, 11, 30.2 procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ //
KūPur, 1, 11, 45.2 procyate bhagavān bhoktā kapardī nīlalohitaḥ //
KūPur, 1, 11, 46.2 procyate matirīśānī mantavyā ca vicārataḥ //
KūPur, 1, 11, 47.2 procyate sarvavedeṣu munibhistattvadarśibhiḥ //
KūPur, 2, 3, 11.2 ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ //
KūPur, 2, 3, 17.2 procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ //
KūPur, 2, 4, 31.2 procyate bhagavān brahmā mahān brahmayo 'malaḥ //
KūPur, 2, 8, 17.2 aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ //
KūPur, 2, 11, 36.2 procyate sarvaśāstreṣu yogibhiryatamānasaiḥ //
KūPur, 2, 11, 38.2 nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ //
KūPur, 2, 28, 6.2 procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ //
KūPur, 2, 28, 7.2 procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ //
KūPur, 2, 34, 64.2 procyate munibhiḥ śaktir jagadyoniḥ sanātanī //
KūPur, 2, 43, 5.3 caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ //
KūPur, 2, 43, 8.2 prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ //
Liṅgapurāṇa
LiPur, 1, 53, 16.1 puṇḍarīkātparaścāpi procyate dundubhisvanaḥ /
LiPur, 1, 70, 26.2 bandhanādiparībhāvād īśvaraḥ procyate budhaiḥ //
LiPur, 2, 16, 8.2 procyate śaṅkarādanyadasti vastu na kiṃcana //
Matsyapurāṇa
MPur, 53, 62.2 procyate tatpunarloke sāmbametanmunivratāḥ //
MPur, 122, 86.2 munideśātpare cāpi procyate dundubhisvanaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 19.2 procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā //
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 3, 15.2 procyate tatsahasraṃ ca brahmaṇo divasaṃ mune //
ViPur, 1, 9, 45.1 procyate parameśo hi yaḥ śuddho 'py upacārataḥ /
ViPur, 1, 11, 19.2 bhāryeti procyate cānyā madvidhā puṇyavarjitā //
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
ViPur, 2, 13, 64.2 tatra tvam aham apyatra procyate cedamanyathā //
ViPur, 3, 1, 45.2 tasmātsa procyate viṣṇurviśerdhātoḥ praveśanāt //
ViPur, 3, 9, 24.1 caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ /
ViPur, 5, 17, 15.2 vedāntavedibhirviṣṇuḥ procyate yo nato 'smi tam //
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
Viṣṇusmṛti
ViSmṛ, 97, 15.2 tasmāt puruṣa ityevaṃ procyate tattvacintakaiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 6.2 ukthena rahito hyeṣa mṛtakaḥ procyate yathā //
Garuḍapurāṇa
GarPur, 1, 14, 1.3 dhyāyibhiḥ procyate dhyeyo dhyānena harirīśvaraḥ //
GarPur, 1, 49, 14.2 jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ //
GarPur, 1, 59, 8.1 vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ /
Rasamañjarī
RMañj, 4, 27.0 sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //
RMañj, 6, 2.2 sa rasaḥ procyate hyatra vyādhināśanahetave //
RMañj, 10, 3.2 yasmājjñānaṃ vinā vyarthaṃ tattasmātprocyate'dhunā //
RMañj, 10, 36.2 gatāyuḥ procyate puṃsām aṣṭādaśadināvadhiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 7, 23.1 puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /
RPSudh, 7, 24.2 koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
Rasaratnākara
RRĀ, V.kh., 7, 10.1 athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /
Rasādhyāya
RAdhy, 1, 215.2 khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
RAdhyṬ zu RAdhy, 120.2, 8.0 tato'sau gaganagrāsanāmā pāradaḥ procyate //
RAdhyṬ zu RAdhy, 161.2, 2.0 bhūdharanāmāyaṃ yantraḥ procyate //
RAdhyṬ zu RAdhy, 208.2, 4.0 evameṣa sāraṇasaṃskāraḥ procyate //
RAdhyṬ zu RAdhy, 242.2, 3.0 eṣā nāgarājiḥ procyate //
RAdhyṬ zu RAdhy, 303.2, 2.0 tathāpi parīkṣā procyate //
RAdhyṬ zu RAdhy, 478.2, 29.0 eṣā kila vādinīti guṭikā procyate //
Skandapurāṇa
SkPur, 7, 28.1 śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 20.2 sa procyate puttra ihāpyamutra puttrī sa tenāpi bhavet pitāsau //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.2 rasagandhakasambhūtaṃ hiṅgulaṃ procyate budhaiḥ /
Abhinavacintāmaṇi
ACint, 1, 4.2 bhūyastvādibhayena nūtanataraś cintāmaṇiḥ procyate //
ACint, 1, 34.2 dadhnaḥ pañcakapañcakaṃ guḍapalaṃ saptadaśaḥ procyate //
Gheraṇḍasaṃhitā
GherS, 1, 41.3 punaḥ pratyāhared etat procyate dhautikarmakam //
GherS, 1, 51.2 mukhān nirgamayet paścāt procyate netikarmakam //
GherS, 1, 54.2 yāvad aśru nipatate trāṭakaṃ procyate budhaiḥ //
GherS, 2, 7.4 etan mokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate //
GherS, 2, 8.4 etad vyādhivikāranāśanakaraṃ padmāsanaṃ procyate //
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
GorŚ, 1, 12.2 aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad vyādhivikārahāri yamināṃ padmāsanaṃ procyate //
GorŚ, 1, 18.2 tanmadhye procyate yoniḥ kāmākṣā siddhavanditā //
GorŚ, 1, 23.2 tannābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam //
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
Haribhaktivilāsa
HBhVil, 3, 44.2 bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ /
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Prathama upadeśaḥ, 48.1 etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 38.2 tadaṣṭādaśasāhasraṃ procyate granthasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 97, 142.1 tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 25.1 mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī /
SkPur (Rkh), Revākhaṇḍa, 197, 3.1 procyate narmadātīre mūlasthānākhyabhāskaraḥ //
Yogaratnākara
YRā, Dh., 198.2 atasteṣāṃ praśāntyarthaṃ procyate karma sāṃpratam //