Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 2, 19, 18.0 baler ha vā etad balam upajāyate yat sadasye //
Kauśikasūtra
KauśS, 13, 43, 9.10 yasya te 'nnaṃ na kṣīyate bhūya evopajāyate /
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 7.0 yat saṃvvatsaram annaṃ saṃbharanti saiṣā pañcaviṃśyupajāyate //
Ṛgveda
ṚV, 1, 25, 8.2 vedā ya upajāyate //
Arthaśāstra
ArthaŚ, 1, 5, 15.1 śrutāddhi prajñopajāyate prajñāyā yogo yogād ātmavatteti vidyānāṃ sāmarthyam //
Carakasaṃhitā
Ca, Sū., 5, 55.2 śiraśca bhramate 'tyarthaṃ mūrcchā cāsyopajāyate //
Ca, Sū., 7, 32.2 doṣakṣayo 'gnivṛddhiśca vyāyāmādupajāyate //
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 13, 58.2 mārdavaṃ snigdhatā cāṅge snigdhānāmupajāyate //
Ca, Sū., 17, 27.2 kledo 'sṛkkaphamāṃsānāṃ doṣalasyopajāyate //
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 17, 48.2 saṃruṇaddhi tadā dāhaḥ śūlaṃ cāsyopajāyate //
Ca, Sū., 17, 97.2 sarvāsu ca mahacchūlaṃ vidradhīṣūpajāyate //
Ca, Sū., 17, 116.1 pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate /
Ca, Sū., 18, 27.2 jvarānte durjayo 'ntāya śothastasyopajāyate //
Ca, Sū., 18, 29.2 śophaṃ saśūlaṃ janayan gulmastasyopajāyate //
Ca, Sū., 18, 30.2 vaṅkṣaṇādvṛṣaṇau yāti vṛddhistasyopajāyate //
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 21, 42.1 dhātusāmyaṃ tathā hyeṣāṃ balaṃ cāpyupajāyate /
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 8, 17.2 raktapittājjvarastābhyāṃ śoṣaścāpyupajāyate //
Ca, Nid., 8, 18.2 arśobhyo jaṭharaṃ duḥkhaṃ gulmaścāpyupajāyate //
Ca, Nid., 8, 25.2 rūkṣeṇaikena cāpyeko jvara evopajāyate //
Ca, Śār., 1, 128.1 mithyātihīnayogebhyo yo vyādhirupajāyate /
Ca, Śār., 1, 139.1 nivartate tadubhayaṃ vaśitvaṃ copajāyate /
Ca, Śār., 1, 141.2 śuddhasattvasamādhānāt tatsarvam upajāyate //
Ca, Śār., 1, 147.1 smṛtiḥ satsevanādyaiśca dhṛtyantairupajāyate /
Ca, Śār., 1, 148.1 vakṣyante kāraṇānyaṣṭau smṛtiryairupajāyate /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Indr., 5, 7.2 tasya nārīprasaktasya śoṣo 'ntāyopajāyate //
Ca, Indr., 8, 23.2 viśleṣaṇaṃ ca sandhīnāṃ mumūrṣorupajāyate //
Ca, Indr., 12, 59.1 dṛśyante dāruṇāḥ svapnā daurātmyamupajāyate /
Ca, Cik., 3, 141.1 vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate /
Ca, Cik., 2, 4, 45.1 tṛptasyāpi striyo gantuṃ na śaktirupajāyate /
Lalitavistara
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
Mahābhārata
MBh, 2, 64, 6.2 dehe tritayam evaitat puruṣasyopajāyate //
MBh, 2, 70, 7.1 bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate /
MBh, 3, 2, 64.2 tasyautsukyaṃ sambhavati pravṛttiś copajāyate //
MBh, 3, 34, 30.1 dravyārthasparśasaṃyoge yā prītir upajāyate /
MBh, 3, 34, 37.2 viṣaye vartamānānāṃ yā prītir upajāyate /
MBh, 3, 247, 33.2 śubhānuśayayogena manuṣyeṣūpajāyate //
MBh, 5, 70, 55.3 nirvedo jīvite kṛṣṇa sarvataścopajāyate //
MBh, 6, BhaGī 2, 62.1 dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate /
MBh, 6, BhaGī 2, 65.1 prasāde sarvaduḥkhānāṃ hānirasyopajāyate /
MBh, 6, BhaGī 14, 11.1 sarvadvāreṣu dehe 'sminprakāśa upajāyate /
MBh, 12, 125, 4.1 sarvasyāśā sumahatī puruṣasyopajāyate /
MBh, 12, 128, 10.1 avijñānād ayogaśca puruṣasyopajāyate /
MBh, 12, 188, 15.1 vicāraśca vitarkaśca vivekaścopajāyate /
MBh, 12, 190, 8.2 yatrāsya rāgaḥ patati tatra tatropajāyate //
MBh, 12, 280, 9.2 tasyāpi sumahāṃstāpaḥ prasthitasyopajāyate //
MBh, 12, 310, 22.1 na cāsya hīyate varṇo na glānir upajāyate /
MBh, 12, 313, 48.2 nautsukyaṃ nṛttagīteṣu na rāga upajāyate //
MBh, 12, 318, 16.2 siddhau prayatamānānāṃ naivāṇḍam upajāyate //
MBh, 13, 94, 19.1 ahnāpīha tapo jātu brāhmaṇasyopajāyate /
MBh, 13, 132, 53.2 apriyaḥ sarvabhūtānāṃ hīnāyur upajāyate //
MBh, 13, 133, 7.1 tasmāt svargāccyuto lokānmānuṣeṣūpajāyate /
MBh, 13, 133, 41.1 sa cet karmakṣayānmartyo manuṣyeṣūpajāyate /
MBh, 13, 133, 48.2 śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate //
Manusmṛti
ManuS, 12, 73.2 tathā tathā kuśalatā teṣāṃ teṣūpajāyate //
Rāmāyaṇa
Rām, Yu, 89, 5.3 cintā me vardhate tīvrā mumūrṣā copajāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 10.2 vibhaktaghanagātratvaṃ vyāyāmād upajāyate //
AHS, Śār., 5, 109.2 viśleṣaṇaṃ ca saṃdhīnāṃ mumūrṣorupajāyate //
AHS, Cikitsitasthāna, 7, 2.2 hīnamithyātipītena yo vyādhirupajāyate //
AHS, Cikitsitasthāna, 7, 53.1 yuktamadyasya madyottho na vyādhirupajāyate /
AHS, Cikitsitasthāna, 21, 7.1 svinnasyāśu praśāmyanti mārdavaṃ copajāyate /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.6 bāhyahetujāstvāgantavasteṣu vyathā pūrvamupajāyate tato doṣavaiṣamyam /
Bodhicaryāvatāra
BoCA, 1, 25.2 yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate //
BoCA, 6, 27.2 tadeva hi bhavāmīti na saṃcintyopajāyate //
BoCA, 7, 3.2 saṃsāraduḥkhānudvegād ālasyam upajāyate //
BoCA, 7, 26.1 yadā śākeṣviva prajñā svamāṃse'pyupajāyate /
Kumārasaṃbhava
KumSaṃ, 4, 26.2 svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate //
Kāmasūtra
KāSū, 1, 3, 21.1 kalānāṃ grahaṇād eva saubhāgyam upajāyate /
KāSū, 2, 1, 20.2 dhātukṣayanimittā ca virāmecchopajāyate //
Liṅgapurāṇa
LiPur, 1, 88, 55.2 pituḥ śarīrātpratyaṅgaṃ rūpamasyopajāyate //
LiPur, 1, 89, 14.2 śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate //
Matsyapurāṇa
MPur, 164, 6.2 śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate //
Saṃvitsiddhi
SaṃSi, 1, 145.1 yataḥ sā kāraṇābhāvād idānīṃ nopajāyate /
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
Suśrutasaṃhitā
Su, Sū., 12, 30.2 cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate //
Su, Sū., 24, 10.3 yatra saṅgaḥ khavaiguṇyādvyādhistatropajāyate //
Su, Nid., 1, 34.2 prāṇe pittāvṛte chardirdāhaścaivopajāyate //
Su, Nid., 2, 19.2 teṣu kīleṣu nistodo mārutenopajāyate /
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Śār., 4, 78.1 prakopo vānyabhāvo vā kṣayo vā nopajāyate /
Su, Śār., 10, 19.2 mithyācārāt sūtikāyā yo vyādhirupajāyate /
Su, Cik., 3, 65.1 grīvāskandhorasāṃ vṛddhiramunaivopajāyate /
Su, Cik., 24, 40.2 ārogyaṃ cāpi paramaṃ vyāyāmādupajāyate //
Su, Ka., 1, 48.2 jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate //
Su, Utt., 3, 30.1 uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate /
Su, Utt., 15, 9.2 kanīnakavadhādasraṃ nāḍī vāpyupajāyate //
Su, Utt., 18, 30.1 mithyopacārādanayor yo vyādhirupajāyate /
Su, Utt., 39, 83.2 rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate //
Su, Utt., 42, 66.2 athāsyopadravaḥ śūlaḥ kathaṃcidupajāyate //
Su, Utt., 42, 85.2 śūlenotpīḍyamānasya hṛllāsa upajāyate //
Su, Utt., 47, 50.2 srotāṃsi śoṣayeyātāṃ tena tṛṣṇopajāyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 1.2, 3.9 tadadhikṛtya yad upajāyate śītoṣṇavātavarṣāśanipātādikam /
Viṣṇupurāṇa
ViPur, 5, 21, 3.2 tatkhaṇḍamāyuṣo vyarthaṃ sādhūnāmupajāyate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.4 tasya hi śraddadhānasya vivekārthino vīryam upajāyate /
YSBhā zu YS, 1, 33.1, 1.2 evam asya bhāvayataḥ śuklo dharma upajāyate /
Yājñavalkyasmṛti
YāSmṛ, 3, 256.2 ihaiva sā śunī gṛdhrī sūkarī copajāyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 61.1 nivṛttir api mūḍhasya pravṛttir upajāyate /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 18.1 mukhatastālu nirbhinnaṃ jihvā tatropajāyate /
Garuḍapurāṇa
GarPur, 1, 71, 9.1 tasminmarakatasthāne yat kiṃcid upajāyate /
GarPur, 1, 71, 24.1 ṛjutvāccaiva keṣāṃcit kathaṃcid upajāyate /
GarPur, 1, 71, 28.1 tulayā padmarāgasya yanmūlyamupajāyate /
GarPur, 1, 114, 9.2 tena śaunaka nārīṇāṃ satītvamupajāyate //
Hitopadeśa
Hitop, 0, 43.2 asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate /
Hitop, 1, 68.2 martavyam iti yad duḥkhaṃ puruṣasyopajāyate /
Hitop, 1, 117.8 prabhutvaṃ dhanamūlaṃ hi rājñām apy upajāyate //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 8.1 yeṣāṃ ciddharmakāddhetor acid apyupajāyate /
MṛgT, Vidyāpāda, 11, 18.2 pravṛttasya sukhaṃ duḥkhaṃ moho vāpyupajāyate //
Rasaratnasamuccaya
RRS, 3, 113.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
Rasaratnākara
RRĀ, R.kh., 1, 29.1 gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /
Rasendracūḍāmaṇi
RCūM, 11, 69.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
Rasārṇava
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
Tantrasāra
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
Tantrāloka
TĀ, 7, 22.1 krameṇa prāṇacārasya grāsa evopajāyate /
Śyainikaśāstra
Śyainikaśāstra, 3, 57.1 cātyāyāsakarī sā tu pramodāyopajāyate //
Bhāvaprakāśa
BhPr, 6, 8, 160.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
Gheraṇḍasaṃhitā
GherS, 4, 18.2 sarve doṣāḥ praṇaśyanti svasthaś caivopajāyate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 45.1 bandhatrayam anāyāsāt svayam evopajāyate /
Janmamaraṇavicāra
JanMVic, 1, 110.2 hiṃsakaś cāvidhānena sthāvareṣūpajāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 43.2 iha janmani śūdro 'sau mṛtaḥ śvā copajāyate //
SkPur (Rkh), Revākhaṇḍa, 159, 23.1 mṛtasyaikādaśāhe tu bhuñjānaḥ śvopajāyate /