Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Sarvāṅgasundarā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 2, 37.2 chinatti kṛṣyā gor dhanād yaṃ kravyād anuvartate //
Gopathabrāhmaṇa
GB, 1, 2, 8, 2.0 tathā tac chaśvad anuvartate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 40, 2.6 vācā hi yajur anuvartate //
Jaiminīyabrāhmaṇa
JB, 1, 247, 8.0 sa eṣo 'har ahar imān lokān anuvartate //
Vasiṣṭhadharmasūtra
VasDhS, 29, 20.2 yo 'nasūyur imaṃ vidvān ācāram anuvartate //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 9.6 tad yad antataḥ samabhavat tasmād antaṃ yajñasyānuvartate /
Carakasaṃhitā
Ca, Sū., 5, 13.1 tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate /
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 13, 40.2 vṛṣyā balyā nirābādhā ciraṃ cāpyanuvartate //
Ca, Sū., 16, 17.2 vyādhayaścopaśāmyanti prakṛtiścānuvartate //
Ca, Sū., 24, 4.2 yunakti prāṇinaḥ śoṇitaṃ hyanuvartate //
Ca, Nid., 1, 40.1 nānyaḥ snehastathā kaścit saṃskāramanuvartate /
Ca, Nid., 8, 41.2 taddhetuvaśagaṃ hetorabhāvānnānuvartate //
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Indr., 11, 28.2 āyurjñānaphalaṃ kṛtsnamāyurjñe hyanuvartate //
Ca, Cik., 1, 81.2 rasāyanānāṃ siddhānām āyur yair anuvartate //
Ca, Cik., 3, 60.1 durlabhopaśamaḥ kālaṃ dīrghamapyanuvartate /
Ca, Cik., 3, 62.2 ahorātre satatako dvau kālāvanuvartate //
Ca, Cik., 3, 291.2 daurbalyāddehadhātūnāṃ jvaro jīrṇo 'nuvartate //
Lalitavistara
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
Mahābhārata
MBh, 1, 76, 11.2 sarva eva naravyāghra vidhānam anuvartate /
MBh, 1, 96, 53.100 īśvaraḥ kṣatriyāṇāṃ hi balaṃ dharmo 'nuvartate /
MBh, 1, 126, 19.3 vīryaśreṣṭhāśca rājanyā balaṃ dharmo 'nuvartate /
MBh, 1, 137, 5.1 nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate /
MBh, 3, 159, 6.1 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate /
MBh, 3, 197, 14.2 bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate //
MBh, 3, 225, 18.1 na pāpakaṃ dhyāsyati dharmaputro dhanaṃjayaś cāpyanuvartate tam /
MBh, 5, 6, 5.2 vidureṇānunīto 'pi putram evānuvartate //
MBh, 5, 33, 20.1 yasya saṃsāriṇī prajñā dharmārthāvanuvartate /
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 6, BhaGī 3, 21.2 sa yatpramāṇaṃ kurute lokastadanuvartate //
MBh, 7, 168, 8.1 diṣṭyā tāta manaste 'dya svadharmam anuvartate /
MBh, 11, 4, 15.1 evaṃ sarvaṃ viditvā vai yastattvam anuvartate /
MBh, 12, 28, 18.2 arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate //
MBh, 12, 28, 20.2 tathaiva sukhaduḥkhāni vidhānam anuvartate //
MBh, 12, 59, 78.2 daṇḍanītir iti proktā trīṃl lokān anuvartate //
MBh, 12, 70, 14.1 daṇḍanītyā yadā rājā trīn aṃśān anuvartate /
MBh, 12, 70, 15.1 aśubhasya caturthāṃśastrīn aṃśān anuvartate /
MBh, 12, 70, 16.1 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate /
MBh, 12, 70, 17.1 aśubhasya tadā ardhaṃ dvāvaṃśāvanuvartate /
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 94, 5.1 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate /
MBh, 12, 105, 31.2 etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate //
MBh, 12, 123, 14.2 yo dharmārthau samutsṛjya kāmam evānuvartate /
MBh, 12, 132, 6.2 dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate //
MBh, 12, 136, 151.1 kālo hetuṃ vikurute svārthastam anuvartate /
MBh, 12, 136, 151.2 svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate //
MBh, 12, 142, 18.1 yastu dharmaṃ yathāśakti gṛhastho hyanuvartate /
MBh, 12, 145, 15.1 yāpi caivaṃvidhā nārī bhartāram anuvartate /
MBh, 12, 186, 27.1 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate /
MBh, 12, 186, 27.2 dhārmikeṇa kṛto dharmaḥ kartāram anuvartate //
MBh, 12, 187, 24.2 pravartamānaṃ hi rajastadbhāvam anuvartate //
MBh, 12, 240, 10.3 pravartamānaṃ tu rajaḥ sattvam apyanuvartate //
MBh, 12, 244, 12.2 paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate //
MBh, 12, 259, 26.1 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate /
MBh, 12, 261, 46.1 sarvaṃ pāvayate jñānaṃ yo jñānaṃ hyanuvartate /
MBh, 12, 292, 1.2 evam apratibuddhatvād abuddham anuvartate /
MBh, 13, 6, 20.1 akṛtvā mānuṣaṃ karma yo daivam anuvartate /
MBh, 13, 6, 22.1 kṛtaḥ puruṣakārastu daivam evānuvartate /
Rāmāyaṇa
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 20, 11.1 viklavo vīryahīno yaḥ sa daivam anuvartate /
Rām, Ay, 47, 13.1 arthadharmau parityajya yaḥ kāmam anuvartate /
Rām, Ki, 7, 10.1 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate /
Rām, Ki, 55, 4.1 vidhiḥ kila naraṃ loke vidhānenānuvartate /
Rām, Su, 46, 40.2 vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma //
Rām, Su, 46, 46.2 astrabandhaḥ sa cānyaṃ hi na bandham anuvartate //
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Yu, 70, 25.1 athavā durbalaḥ klībo balaṃ dharmo 'nuvartate /
Rām, Utt, 42, 19.2 yathā hi kurute rājā prajā tam anuvartate //
Rām, Utt, 49, 5.2 nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate //
Saundarānanda
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 63.2 śuddhyaśuddhau jvaraḥ kālaṃ dīrgham apyanuvartate //
AHS, Cikitsitasthāna, 1, 84.1 dehadhātvabalatvācca jvaro jīrṇo 'nuvartate /
AHS, Cikitsitasthāna, 9, 70.2 saṃsargyāṃ kriyamāṇāyāṃ śūlaṃ yadyanuvartate //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.3 śākalyasya grahaṇaṃ vibhāṣārtham iha apy anuvartate /
Kūrmapurāṇa
KūPur, 1, 16, 45.2 sa yat pramāṇaṃ kurute lokastadanuvartate //
Matsyapurāṇa
MPur, 30, 12.2 sarvameva naravyāghra vidhānamanuvartate /
Suśrutasaṃhitā
Su, Utt., 39, 12.1 punaścaiva cyutaḥ svargānmānuṣyamanuvartate /
Su, Utt., 39, 70.1 ahorātre satatako dvau kālāvanuvartate /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.1 pravṛttir utpannā manasaḥ sthitinibandhanīti anuvartate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.1 hrasvā peyā sukhā sā hi parihāre'nuvartate /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 5.2 muner jānata āścaryaṃ mamatvam anuvartate //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 24.1 niśāvasāna ārabdho lokakalpo 'nuvartate /
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 11, 21, 20.1 kaler durviṣahaḥ krodhas tamas tam anuvartate /
Garuḍapurāṇa
GarPur, 1, 63, 17.1 prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate /
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
GarPur, 1, 114, 24.1 yasminkasminkṛte kārye kartāramanuvartate /
GarPur, 1, 114, 65.1 kaniṣṭheṣu ca sarveṣu samatvenānuvartate /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 2.2 dravyasya mānamudriktaṃ puṃsi puṃsyanuvartate //
RājNigh, Sattvādivarga, 30.1 sādhāraṇaṃ tu sāmānyaṃ tat sarvatrānuvartate /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 6.0 kārmaṃ ca malam etasmin dvaye bandho 'nuvartate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 32.0 kālo 'pi tāṃ mahāmāyāṃ svatantrām anuvartate //
ŚSūtraV zu ŚSūtra, 3, 31.1, 1.0 svaśaktipracayau proktau tāv apīty anuvartate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 sannipātatastridoṣakopāt lāvādīnāṃ gamanaṃ nāḍī dhatte iti pūrvād anuvartate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 8.1 mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate /