Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Meghadūta
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Spandakārikānirṇaya
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 10, 16.1 na grāmyapaśūnāṃ saṃdarśane vicaret //
Arthaśāstra
ArthaŚ, 14, 2, 29.2 aṅgārarāśau vicared yathā kusumasaṃcaye //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Mahābhārata
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 241, 5.1 anādinidhanaṃ nityam āsādya vicarennaraḥ /
MBh, 12, 284, 38.2 dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa //
MBh, 12, 317, 29.2 vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ //
MBh, 12, 339, 12.2 vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //
Manusmṛti
ManuS, 4, 18.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
ManuS, 6, 49.2 ātmanaiva sahāyena sukhārthī vicared iha //
ManuS, 6, 52.2 vicaren niyato nityaṃ sarvabhūtāny apīḍayan //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 32.2 sātapatrapadatrāṇo vicared yugamātradṛk //
AHS, Nidānasthāna, 12, 15.2 vāyuścātra sarukśabdo vicaret sarvatogatiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 78.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
Kāmasūtra
KāSū, 3, 1, 19.1 svāmivad vicared yatra bāndhavaiḥ svaiḥ puraskṛtaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 77.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
KūPur, 2, 12, 58.1 sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
KūPur, 2, 15, 18.2 veṣavāgbuddhisārūpyamācaran vicaret sadā //
KūPur, 2, 26, 77.2 ekākī vicarennityamudāsīnaḥ samāhitaḥ //
KūPur, 2, 28, 12.1 ātmanaiva sahāyena sukhārthaṃ vicarediha /
Meghadūta
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Bhāgavatapurāṇa
BhāgPur, 11, 2, 39.2 gītāni nāmāni tadarthakāni gāyan vilajjo vicared asaṅgaḥ //
BhāgPur, 11, 11, 16.2 ātmārāmo 'nayā vṛttyā vicarej jaḍavan muniḥ //
Garuḍapurāṇa
GarPur, 1, 49, 10.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
Rasārṇava
RArṇ, 11, 106.2 icchayā vicarellokān kāmarūpī vimānagaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.6 svacchandaścaiva svacchandaḥ svacchando vicaret sadā //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 44.1 gurusthāne likhed yantraṃ vicared bhairavo yathā /
Ānandakanda
ĀK, 1, 5, 15.2 icchayā vicarellokān kāmarūpī vimānagaḥ //
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
ĀK, 1, 15, 295.2 vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ //
ĀK, 1, 15, 574.2 brahmalokādilokeṣu vicaret svecchayā sadā //
Gheraṇḍasaṃhitā
GherS, 3, 71.2 mṛtyuṃjayaḥ svayaṃ so 'pi sa siddho vicared bhuvi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 36.1 yathā siṃhogajān sarvān vicitya vicared vanam /