Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśeṣajāraṇākramaḥ
śrībhairavī / (1.1) Par.?
sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva / (1.2) Par.?
viśeṣajāraṇaṃ brūhi yathā jānāmyahaṃ prabho // (1.3) Par.?
śrībhairavaḥ / (2.1) Par.?
śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam / (2.2) Par.?
bhūcarī jāraṇā
kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet // (2.3) Par.?
śulbaṃ śuddhaṃ yadā jīrṇaṃ dvāviṃśatiguṇaṃ mate / (3.1) Par.?
gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet // (3.2) Par.?
hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / (4.1) Par.?
gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ // (4.2) Par.?
hemni jīrṇe tato'rdhena mṛtalohena rañjayet / (5.1) Par.?
gandhakena hataṃ śulbaṃ mākṣikaṃ daradāyasam // (5.2) Par.?
puṭena mārayecchuddhaṃ hema dadyāttu ṣaḍguṇam / (6.1) Par.?
sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam // (6.2) Par.?
baddharāgaṃ vijānīyāddhemābho jāyate rasaḥ / (7.1) Par.?
sāraṇāyantramadhyasthaṃ tenaiva saha sārayet // (7.2) Par.?
tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet / (8.1) Par.?
jāritaḥ sāritaścaiva punarjāritasāritaḥ // (8.2) Par.?
saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ / (9.1) Par.?
bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu // (9.2) Par.?
khecarī jāraṇā
hīnarāgāni ratnāni rasocchiṣṭāni kārayet / (10.1) Par.?
kaṭutuṃbasya bījāni tasyārdhena tu dāpayet // (10.2) Par.?
mahājārasamāyuktaṃ kalkaṃ kuryād vicakṣaṇaḥ / (11.1) Par.?
vajramūṣāmukhe caiva tanmadhye sthāpayed rasam // (11.2) Par.?
katakaṃ kanakaṃ caivam ekīkṛtya vimardayet / (12.1) Par.?
padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet // (12.2) Par.?
bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / (13.1) Par.?
sarvasiddhān namaskṛtya devatāśca viśeṣataḥ // (13.2) Par.?
mūrcchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / (14.1) Par.?
ātmānamutthitaṃ paśyed divyadeho mahābalaḥ // (14.2) Par.?
śaṅkhakāhalanirghoṣaiḥ siddhavidyādharaiḥ saha / (15.1) Par.?
icchayā vicarellokān kāmarūpī vimānagaḥ // (15.2) Par.?
devā vai yatra līyante siddhastatraiva līyate / (16.1) Par.?
anyo jāraṇāprakāraḥ
punaranyaṃ pravakṣyāmi jāraṇāyogam uttamam // (16.2) Par.?
sughṛṣṭaṃ pātitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ / (17.1) Par.?
śākapallavasāreṇa viṣṇukrāntārasena ca // (17.2) Par.?
pālāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam / (18.1) Par.?
samaṃ kṛṣṇābhrasatvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // (18.2) Par.?
tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet / (19.1) Par.?
kāñcanaṃ jārayet paścād biḍayogena pārvati // (19.2) Par.?
tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet / (20.1) Par.?
karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam // (20.2) Par.?
ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam / (21.1) Par.?
bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ // (21.2) Par.?
ṣoḍaśāṃśena taṃ grāsamaṅgulyā mardayecchanaiḥ / (22.1) Par.?
ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ // (22.2) Par.?
bhūrje dattvā tato deyaṃ ḍolāyantre vinikṣipet / (23.1) Par.?
ahorātreṇa tadbījaṃ sūtako grasati priye // (23.2) Par.?
samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ / (24.1) Par.?
tato yantre vinikṣipya divārātraṃ dṛḍhāgninā // (24.2) Par.?
taptaṃ samuddhṛtaṃ yantrāt taptakhalve vimardayet / (25.1) Par.?
mardayitvārdrake piṇḍe kṣiptvātha tripuṭaṃ dahet // (25.2) Par.?
tato garbhe patatyāśu jarate tatsukhena tu / (26.1) Par.?
ḍolāyantre tato dadyād ārdrapiṇḍena saṃyutam // (26.2) Par.?
tṛtīyadivase sūto jarate grasate tataḥ / (27.1) Par.?
samajīrṇaṃ tato yāvat ḍolāyantre vicakṣaṇaḥ // (27.2) Par.?
paścātkacchapayantreṇa samajīrṇaṃ tu pārvati / (28.1) Par.?
tāmrāṃśadvādaśāṃśena kacchapena tu jārayet // (28.2) Par.?
prāgvad ārdrakayogaṃ ca garbhadrāvaṇam eva ca / (29.1) Par.?
paścāt taṃ devi nikṣipya puṭaṃ dadyād vicakṣaṇaḥ // (29.2) Par.?
aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / (30.1) Par.?
kandodare sūraṇasya taṃ vinikṣipya sūtakam // (30.2) Par.?
puṭayedvārtikastāvat yāvat kando na dahyate / (31.1) Par.?
pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate // (31.2) Par.?
pūrvavacca biḍaṃ dadyādgarbhadrāvaṇameva ca / (32.1) Par.?
evaṃ caturguṇe jīrṇe sūtako balavān bhavet // (32.2) Par.?
tataḥ śalākayā grāsamagnistho grasate rasaḥ / (33.1) Par.?
tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu // (33.2) Par.?
abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca / (34.1) Par.?
rasānuparasāndattvā mahājārasamanvitam // (34.2) Par.?
vajrakandalatāṃ brāhmīmeṣaśṛṅgyamṛtāyasam / (35.1) Par.?
kaṭutumbasya bījāni mṛtalohāni pācayet // (35.2) Par.?
sarvāṇi samabhāgāni śikhiśoṇitamarditam / (36.1) Par.?
tāvattaṃ mardayetprājño yāvatkarma dṛḍhaṃ bhavet // (36.2) Par.?
mūṣā mallākṛtiścaiva kartavyācchādanaiḥ saha / (37.1) Par.?
tanmadhye sthāpayetsūtamadhovātena dhāmayet // (37.2) Par.?
ādau tāvatprakartavyaṃ vajramauṣadhalepitam / (38.1) Par.?
gṛhyate nātra sandeho yathā tīvrahutāśane // (38.2) Par.?
kuliśādi bhaved dagdhaṃ karīṣā tena mardayet / (39.1) Par.?
yāvadekādaśaguṇaṃ kuliśaṃ jārayedbudhaḥ // (39.2) Par.?
saṃdagdhā śaṅkhanābhiśca mātuluṅgarasaplutā / (40.1) Par.?
muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // (40.2) Par.?
anena kramayogena hyekādaśaguṇaṃ bhavet / (41.1) Par.?
kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // (41.2) Par.?
nīlotpalāni liptāni nikṣiptāni tu sūtake / (42.1) Par.?
rasaḥ pibenmahārāgān hīnarāgān parityajet // (42.2) Par.?
ratnāni śikhipittaṃ ca mahāratnasamanvitam / (43.1) Par.?
sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ // (43.2) Par.?
rajanī caiva kaṅkuṣṭhaṃ brahmaniryāsabhāvitam / (44.1) Par.?
jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // (44.2) Par.?
bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate / (45.1) Par.?
rasendro dṛśyatāṃ devi nīlapītāruṇacchaviḥ // (45.2) Par.?
dhūmavedhīrasaḥ
śuddhāni hemapatrāṇi śatāṃśenānulepayet / (46.1) Par.?
puṭena mārayedetadindragopanibhaṃ bhavet // (46.2) Par.?
saṃsparśād vedhayet sarvam idaṃ hema mṛtaṃ priye / (47.1) Par.?
tribhāgaṃ sūtakendrasya teneva saha kārayet // (47.2) Par.?
mūṣāmadhye sthite tasmin punastenaiva jārayet / (48.1) Par.?
dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ // (48.2) Par.?
anena kramayogena yadi jīrṇā triśṛṅkhalā / (49.1) Par.?
vedhayennātra sandeho giripāṣāṇabhūtalam // (49.2) Par.?
pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai / (50.1) Par.?
bhūcaraṃ taṃ vijānīyād rasendraṃ nātra saṃśayaḥ // (50.2) Par.?
tenāśrāntagatir devi yojanānāṃ śataṃ vrajet / (51.1) Par.?
divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // (51.2) Par.?
sarvarogavinirmukto jīveccandrārkatārakam / (52.1) Par.?
tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati // (52.2) Par.?
anye vedhaprakārāḥ
samajīrṇena vajreṇa hemnā ca sahitena ca / (53.1) Par.?
agnistho jārayellohān bandham āyāti sūtakaḥ // (53.2) Par.?
sārayettena bījena sahasramapi vedhayet / (54.1) Par.?
sāritaṃ jārayetpaścāt lepyaṃ kṣepyaṃ sahasrataḥ // (54.2) Par.?
sārayettena bījena lakṣavedham avāpnuyāt / (55.1) Par.?
anena kramayogena koṭivedhī bhavedrasaḥ // (55.2) Par.?
kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu kārayet / (56.1) Par.?
baddhaḥ sūtastadā jñeyo niṣkampo nirupadravaḥ // (56.2) Par.?
agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / (57.1) Par.?
haṭhāgninā dhāmyamāno grasate sarvamādarāt // (57.2) Par.?
grasate jarate sūtam āyurdravyapradāyakaḥ / (58.1) Par.?
mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampayet // (58.2) Par.?
jārayet sarvaratnāni baddhaḥ khecaratāṃ nayet / (59.1) Par.?
aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam // (59.2) Par.?
lohāni sarvāṃstriguṇaṃ triguṇaṃ kanakaṃ tathā / (60.1) Par.?
dhūmāvaloke vedhī syāt bhavennirvāṇado'mbaraḥ // (60.2) Par.?
ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārase / (61.1) Par.?
samaṃ hemadaśāṃśena vajraratnāni jārayet // (61.2) Par.?
samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ / (62.1) Par.?
krame pradakṣiṇāvartaḥ koṭivedhī ca jāyate // (62.2) Par.?
jīrṇadravyamānabhedādvedhe viśeṣaḥ
same tu pannage jīrṇe daśavedhī bhavedrasaḥ / (63.1) Par.?
dviguṇe śatavedhī syāt sahasraṃ triguṇe bhavet // (63.2) Par.?
caturguṇe'yutaṃ devi krameṇānena vardhayet / (64.1) Par.?
uttarottaravṛddhyā tu jārayet tatra pannagam // (64.2) Par.?
kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu / (65.1) Par.?
dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ // (65.2) Par.?
gandhakādimapāṣāṇe ṣaḍguṇe jīrṇatāṃ gate / (66.1) Par.?
rogahartā rasaḥ syāttu samukhe tavadā bhavet // (66.2) Par.?
tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet / (67.1) Par.?
abhrakādimapāṣāṇasattvānyātmasamaṃ grasan // (67.2) Par.?
rugjarā maraṇaṃ jitvā śatavedhī raso bhavet / (68.1) Par.?
śatāyurdviguṇe jīrṇe sūtaḥ sāhasravedhakaḥ // (68.2) Par.?
caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ / (69.1) Par.?
rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ // (69.2) Par.?
brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ / (70.1) Par.?
dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ // (70.2) Par.?
viṣṇor āyurbalaṃ datte pāradaḥ sparśavedhakaḥ / (71.1) Par.?
catuḥṣaṣṭiguṇe jīrṇe śivāyuḥ śabdavedhakaḥ // (71.2) Par.?
ṣaḍguṇābhrakajāraṇena sarvadoṣanāśaḥ
rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu / (72.1) Par.?
jīrṇena nāśam āyānti nātra kāryā vicāraṇā // (72.2) Par.?
tadā grasati lohāni tyajecca gatim ātmanaḥ / (73.1) Par.?
pañcāvasthā
dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca // (73.2) Par.?
sakampaśca vikampaśca pañcāvasthā rasasya tu / (74.1) Par.?
samajīrṇo bhavedbālo yauvanasthaścaturguṇaḥ // (74.2) Par.?
vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ / (75.1) Par.?
jāraṇe kramaḥ
gandhakaṃ jārayedādau sarvasattvānyataḥ param // (75.2) Par.?
tataḥ sarvāṇi lohāni dvandvāni vividhāni ca / (76.1) Par.?
pakvabījāni ratnāni drutisattve ca jārayet // (76.2) Par.?
catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ / (77.1) Par.?
tṛtīyaḥ ṣoḍaśāṃśe tu caturthaścāṣṭamena ca // (77.2) Par.?
pañcamo'tha caturthāṃśe ṣaṣṭho dvyaṃśe prakīrtitaḥ / (78.1) Par.?
śatāṃśe saptamo jñeyo grāsamānaṃ rasasya tu // (78.2) Par.?
grāsamānabhedena svarūpabhedaḥ
catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ / (79.1) Par.?
jalūkābho dvitīye tu grāsayoge sureśvari // (79.2) Par.?
grāse rasāt tṛtīye ca kākaviṣṭhāsamo bhavet / (80.1) Par.?
caturtho golakākāraḥ pañcame dahanaprabhaḥ // (80.2) Par.?
ṣaṣṭhe sūryaprabhaḥ sūtastejaḥpuñjaśca saptame / (81.1) Par.?
rasarājasya deveśi kramājjīrṇasya lakṣaṇam // (81.2) Par.?
samāṃśaṃ dviguṇaṃ grāsaṃ tataḥ sūte caturguṇam / (82.1) Par.?
tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam // (82.2) Par.?
dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt / (83.1) Par.?
saṃskārair jāyamānā guṇāḥ
tīvratvaṃ janayet svedād amalatvaṃ ca mardanāt // (83.2) Par.?
mūrchanād doṣarāhityam utthānāt pūtināśanam / (84.1) Par.?
rasāyanaṃ pātanena rodhādāpyāyanaṃ bhavet // (84.2) Par.?
acāpalyaṃ niyamanād dīpanātsamukho jvalet / (85.1) Par.?
vāsanād yogasāṃgatyaṃ cāraṇādbalacāritā // (85.2) Par.?
jāraṇādbandhanaṃ samyagekatvaṃ drāvaṇadvayāt / (86.1) Par.?
raktatvaṃ rañjanāt tasya vyāpitvaṃ sāraṇātrayāt // (86.2) Par.?
krāmitvaṃ krāmaṇād dehaloheṣvapi ca vedhanāt // (87.1) Par.?
Duration=0.30555200576782 secs.