Occurrences

Daśakumāracarita
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ

Daśakumāracarita
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //
Bhāratamañjarī
BhāMañj, 1, 986.1 muktaśāpaḥ sa bhūpālo muniṃ prahvo vyajijñapat /
BhāMañj, 18, 21.1 gatvā vyajijñapatsarvaṃ sa ca tūṣṇīṃ samāyayau /
Kathāsaritsāgara
KSS, 2, 4, 65.1 vyajijñapacca taṃ rājannihāyāto vasantakaḥ /
KSS, 2, 4, 162.2 prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat //
KSS, 2, 4, 165.1 tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat /
KSS, 2, 5, 3.1 vasantakasamakṣaṃ ca vijane taṃ vyajijñapat /
KSS, 2, 5, 183.1 sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat /
KSS, 3, 1, 67.1 tataśca gatvā rājānaṃ devasenaṃ vyajijñapat /
KSS, 3, 2, 89.2 vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā //
KSS, 3, 3, 53.2 dūto vatseśamabhyetya tadvākyena vyajijñapat //
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 4, 160.2 pravrājako 'pi sampūjya tatra devīṃ vyajijñapat //
KSS, 3, 6, 15.2 gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat //
KSS, 4, 1, 38.2 nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat //
KSS, 4, 1, 42.1 kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
KSS, 4, 2, 25.2 lokānukampī pitaraṃ vijane sa vyajijñapat //
KSS, 4, 3, 12.2 vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat //
KSS, 4, 3, 17.2 atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat //
KSS, 4, 3, 19.1 ityuktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
KSS, 5, 1, 127.1 kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat /
KSS, 5, 2, 28.1 vyajijñapacca kanakapurīṃ rājasutoditām /
KSS, 5, 3, 145.2 sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat //
Narmamālā
KṣNarm, 3, 47.1 atha vyajijñapadbhūminyastajānuḥ kṛtāñjaliḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 43.2 tam arcayitvā rājā tu putravṛttaṃ vyajijñapat //