Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda

Aitareyabrāhmaṇa
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 13, 2.3 prāṇe hīmāni sarvāṇi bhūtāni yujyante /
BĀU, 5, 13, 2.4 yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya /
Kauśikasūtra
KauśS, 7, 10, 24.0 savapurastāddhomā yujyante //
Kāṭhakasaṃhitā
KS, 14, 7, 46.0 yajuṣaiva yujyante yajuṣā vimucyante //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 7, 31.0 yajuṣaiva yujyante //
Pañcaviṃśabrāhmaṇa
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 11, 1, 2.0 yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatrāt //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
Taittirīyasaṃhitā
TS, 5, 2, 11, 4.1 rajatā hariṇīḥ sīsā yujo yujyante karmabhiḥ /
TS, 6, 5, 11, 1.0 prānyāni pātrāṇi yujyante nānyāni //
TS, 6, 5, 11, 6.0 prānyāni pātrāṇi yujyante nānyāni //
TS, 6, 5, 11, 9.0 prānyāni pātrāṇi yujyante nānyāni //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 2, 5.6 tasmai yujyantām usriyā ity etasmā u hi karmaṇa usriyā yujyante //
ŚBM, 13, 8, 2, 9.2 etasmā u hi karmaṇa usriyā yujyante /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 5.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāya yujyante //
Ṛgveda
ṚV, 1, 140, 4.2 asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 1.1 tā vā etā devalokāya yujyante yat parācyaḥ //
Carakasaṃhitā
Ca, Sū., 1, 90.1 ālepanārthe yujyante snehasvedavidhau tathā /
Mahābhārata
MBh, 3, 206, 16.2 mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ //
MBh, 3, 206, 17.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 4, 47, 1.2 kalāṃśāstāta yujyante muhūrtāśca dināni ca /
MBh, 4, 47, 2.1 ṛtavaścāpi yujyante tathā saṃvatsarā api /
MBh, 11, 2, 18.2 manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhayaḥ //
MBh, 12, 186, 15.2 gurūn abhyarcya yujyante āyuṣā yaśasā śriyā //
MBh, 12, 286, 26.1 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ /
MBh, 12, 317, 4.2 manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ //
MBh, 12, 317, 8.1 guṇair bhūtāni yujyante viyujyante tathaiva ca /
MBh, 12, 332, 7.2 āpo yena hi yujyante dravatvaṃ prāpnuvanti ca //
MBh, 13, 74, 13.1 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava /
Rāmāyaṇa
Rām, Yu, 24, 21.1 kalpyante mattamātaṃgā yujyante rathavājinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 93.1 ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 243.2 trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ //
Liṅgapurāṇa
LiPur, 1, 57, 34.1 nityamṛkṣeṣu yujyante gacchanto'harniśaṃ kramāt /
LiPur, 1, 57, 36.1 parasparāsthitā hyete yujyante ca parasparam /
Matsyapurāṇa
MPur, 110, 20.2 bahukleśena yujyante tena yānti parāṃ gatim /
MPur, 128, 77.1 nakṣatreṣu ca yujyante gacchanto niyatakramāt /
MPur, 128, 78.2 parasparaṃ sthitā hyevaṃ yujyante ca parasparam //
MPur, 148, 22.1 na yujyante vinā mṛtyuṃ dehino daityasattama /
Suśrutasaṃhitā
Su, Utt., 24, 28.2 yujyante kavalāścātra vireko madhurairapi //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 5.0 na hi te nārakā yujyante //
Viṣṇupurāṇa
ViPur, 1, 9, 127.2 kulaiśvaryaiś ca yujyante puruṣā nirguṇā api //
Garuḍapurāṇa
GarPur, 1, 68, 12.2 dauṣais tānyapi yujyante hīyante guṇasampadā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
Rājanighaṇṭu
RājNigh, Rogādivarga, 49.2 pañca vaidyā na yujyante dhanvantarisamā api //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
Tantrāloka
TĀ, 3, 58.2 prājñā vastuni yujyante na tu sāmayike dhvanau //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
Śyainikaśāstra
Śyainikaśāstra, 3, 54.2 yujyante kālane mokṣe śarāṇāṃ cānyathā nṛṇām /
Śyainikaśāstra, 5, 56.1 trisaptakadinānyeva yujyante sarvaśākhināṃ /
Dhanurveda
DhanV, 1, 66.2 yujyante dūrapāteṣu durge yuddheṣu te matāḥ //