Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Rasamañjarī
RMañj, 6, 68.2 pūrayetkupikāṃ tena mudrayitvā viśoṣayet //
RMañj, 6, 163.1 etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /
RMañj, 6, 258.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /
Rasaprakāśasudhākara
RPSudh, 2, 94.1 mardayetkanyakādrāvair dinamekaṃ viśoṣayet /
RPSudh, 3, 20.1 dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet /
Rasaratnasamuccaya
RRS, 9, 8.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
RRS, 12, 121.2 paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet //
RRS, 12, 128.1 uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet /
RRS, 15, 35.1 vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet /
RRS, 15, 35.2 trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
Rasaratnākara
RRĀ, R.kh., 8, 86.1 piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /
RRĀ, Ras.kh., 2, 30.2 liptvā viśoṣayet taṃ vai samyag gajapuṭe pacet //
RRĀ, Ras.kh., 3, 5.1 ācchādyālepya kalkena cāndhayitvā viśoṣayet /
RRĀ, Ras.kh., 3, 76.2 mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet //
RRĀ, Ras.kh., 3, 140.2 pādamātraṃ prayatnena ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, V.kh., 3, 70.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
RRĀ, V.kh., 4, 99.1 tena tārasya patrāṇi praliptāni viśoṣayet /
RRĀ, V.kh., 4, 157.2 tenaiva tārapatrāṇi praliptāni viśoṣayet //
RRĀ, V.kh., 9, 75.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /
RRĀ, V.kh., 16, 38.1 tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet /
RRĀ, V.kh., 16, 87.2 mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, V.kh., 16, 88.1 punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet /
RRĀ, V.kh., 17, 8.2 liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //
Rasendracūḍāmaṇi
RCūM, 13, 67.1 militaṃ mocasāreṇa golīkṛtya viśoṣayet /
Rasendrasārasaṃgraha
RSS, 1, 377.1 bījamādau samādāya raudrayantre viśoṣayet /
Ānandakanda
ĀK, 1, 2, 102.1 yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet /
ĀK, 1, 2, 215.1 anādimāyāmalinamātmānaṃ ca viśoṣayet /
ĀK, 1, 4, 84.1 tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet /
ĀK, 1, 24, 185.1 saptamṛtkarpaṭair liptvā kūpīṃ gharme viśoṣayet /
ĀK, 2, 1, 23.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
ĀK, 2, 7, 63.2 mardayet triphalākvāthair yāmaṃ gharme viśoṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.3 uṣṇaṃ tadarthaṃ bhṛśamatra dattvā viśoṣayettanmṛditaṃ yathāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 170.2 vilipya parito vaktre mudrāṃ dattvā viśoṣayet //
Rasakāmadhenu
RKDh, 1, 1, 56.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //
RKDh, 1, 1, 145.2 liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /
RKDh, 1, 1, 270.2 chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 10.0 tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet //
Rasārṇavakalpa
RAK, 1, 465.2 pāradaṃ mardayitvā tu arkatoye viśoṣayet //
Uḍḍāmareśvaratantra
UḍḍT, 9, 19.2 paścān niṣkāsya saṃśodhya vaṭīṃ kuryād viśoṣayet //
Yogaratnākara
YRā, Dh., 176.2 khalve vimardayedekadinaṃ paścādviśoṣayet //
YRā, Dh., 177.1 saṃśoṣya golakaṃ tasya kuryāttacca viśoṣayet /
YRā, Dh., 333.1 sindūraṃ nimbukadrāvaiḥ piṣṭvā vahnau viśoṣayet /