Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
Atharvaveda (Paippalāda)
AVP, 12, 9, 10.2 garbhaṃ tam adya ko veda yatidhā so akalpayat //
Atharvaveda (Śaunaka)
AVŚ, 10, 2, 15.1 ko asmai vāsaḥ pary adadhāt ko asyāyur akalpayat /
AVŚ, 10, 2, 15.2 balaṃ ko asmai prāyacchat ko asyākalpayaj javam //
AVŚ, 10, 6, 21.1 taṃ dhātā praty amuñcata sa bhūtaṃ vy akalpayat /
AVŚ, 13, 1, 53.2 tatraitān parvatān agnir gīrbhir ūrdhvāṁ akalpayat //
AVŚ, 14, 1, 55.1 bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśāṁ akalpayat /
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.5 sūryācandramasau dhātā yathāpūrvam akalpayat /
Gopathabrāhmaṇa
GB, 2, 1, 2, 25.0 taṃ yajña evākalpayat //
GB, 2, 1, 2, 31.0 taṃ yajña evākalpayat //
Kāṭhakasaṃhitā
KS, 7, 5, 24.0 tasmā etad bhāgadheyam akalpayad yad agnyupasthānam //
Ṛgveda
ṚV, 10, 190, 3.1 sūryācandramasau dhātā yathāpūrvam akalpayat /
Mahābhārata
MBh, 1, 67, 23.4 tato 'sya bhāraṃ jagrāha āsanaṃ cāpyakalpayat /
MBh, 1, 99, 5.10 māṃ tu svagṛham ānīya duhitṛtve hyakalpayat //
MBh, 1, 107, 37.21 śītābhir adbhir āsicya bhāgaṃ bhāgam akalpayat /
MBh, 5, 45, 8.2 īśānaḥ sarvabhūteṣu havirbhūtam akalpayat /
MBh, 5, 161, 10.2 jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat //
MBh, 6, 63, 3.2 āpo vāyuśca tejaśca trayam etad akalpayat //
MBh, 6, 63, 8.1 bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat /
MBh, 6, 63, 10.1 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat /
MBh, 6, 63, 10.2 śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ //
MBh, 7, 22, 33.1 yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat /
MBh, 7, 26, 16.2 arjunasya vadhopāye tena dvaidham akalpayat //
MBh, 7, 138, 10.3 senāgoptṝn athādiśya punar vyūham akalpayat //
MBh, 10, 12, 22.2 sarvayatnena tenāpi gṛhṇann etad akalpayat //
MBh, 12, 60, 27.2 prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat //
MBh, 12, 165, 27.2 pūjāṃ cāpyakarod dhīmān bhojanaṃ cāpyakalpayat //
MBh, 12, 260, 21.1 etāni saha yajñena prajāpatir akalpayat /
MBh, 12, 273, 55.2 pitāmaham anujñāpya so 'śvamedham akalpayat //
MBh, 12, 327, 49.2 tasmin satre tadā brahmā svayaṃ bhāgam akalpayat /
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 13, 90, 14.2 sarvaṃ tad asurendrāya brahmā bhāgam akalpayat //
MBh, 13, 126, 13.2 devakītanayaḥ prīto devakalpam akalpayat //
MBh, 14, 60, 36.2 vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat //
Manusmṛti
ManuS, 1, 87.2 mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat //
ManuS, 1, 88.2 dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat //
ManuS, 1, 102.2 svāyambhuvo manur dhīmān idaṃ śāstram akalpayat //
ManuS, 5, 28.1 prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat /
ManuS, 9, 17.2 drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat //
Rāmāyaṇa
Rām, Bā, 33, 1.2 aputraḥ putralābhāya pautrīm iṣṭim akalpayat //
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Ay, 22, 14.1 yan maṅgalaṃ suparṇasya vinatākalpayat purā /
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 91, 15.2 samantāt tasya śailasya senāvāsam akalpayat //
Rām, Ār, 6, 21.2 anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat //
Rām, Ār, 67, 13.2 prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat //
Rām, Utt, 73, 3.2 śākāni ca pavitrāṇi bhojanārtham akalpayat //
Daśakumāracarita
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 2, 160.1 athārthairarthapatiḥ kuberadattamāśvāsya kulapālikāvivāhaṃ māsāvadhikamakalpayat //
Harivaṃśa
HV, 8, 45.1 tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat /
HV, 10, 66.3 samudram ānayac caināṃ duhitṛtve tv akalpayat //
Kūrmapurāṇa
KūPur, 1, 2, 34.3 tatastāsāṃ vibhurbrahmā karmājīvamakalpayat //
KūPur, 1, 11, 270.2 teṣām adhastānnarakāṃstāmisrādīn akalpayat //
KūPur, 1, 19, 70.2 punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat //
KūPur, 1, 21, 9.3 pratīcyāmuttarāyāṃ ca druhyuṃ cānumakalpayat //
Liṅgapurāṇa
LiPur, 1, 65, 4.2 prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat //
LiPur, 1, 65, 12.1 rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat /
LiPur, 2, 6, 5.1 adharmaṃ ca mahātejā bhāgamekam akalpayat /
Matsyapurāṇa
MPur, 11, 29.1 pṛthakcakāra tattejaścakraṃ viṣṇor akalpayat /
MPur, 50, 20.2 yaḥ prayāgamatikramya kurukṣetramakalpayat //
MPur, 130, 6.1 ityevaṃ mānasaṃ tatrākalpayatpurakalpavit /
Nāradasmṛti
NāSmṛ, 2, 13, 30.2 asvātantryam atas tāsāṃ prajāpatir akalpayat //
Viṣṇupurāṇa
ViPur, 3, 2, 11.1 tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
ViPur, 4, 16, 5.1 tataśca pauravaṃ duṣyantaṃ putram akalpayat //
Bhāratamañjarī
BhāMañj, 5, 515.2 pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat //
BhāMañj, 6, 348.2 yudhiṣṭhiraḥ sa durbhedyaṃ vajravyūhamakalpayat //
BhāMañj, 7, 363.2 śiraḥkūṭāvaśeṣāṇi pāṇḍusainyānyakalpayat //
BhāMañj, 13, 202.2 uciteṣu ca kāryeṣu vṛddhāmātyānakalpayat //
BhāMañj, 13, 206.2 prapākūpanipānāṅkāṃstebhyo dharmānakalpayat //
BhāMañj, 19, 8.2 pṛthakpṛthakca rājyāni somādināmakalpayat //