Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yogasūtrabhāṣya
Śivasūtra
Hitopadeśa
Rājanighaṇṭu
Toḍalatantra
Āryāsaptaśatī
Śivasūtravārtika
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Mahābhārata
MBh, 3, 168, 27.2 vrajatyadarśanaṃ lokaḥ punar apsu nimajjati //
MBh, 3, 170, 24.2 punas tiryak prayātyāśu punar apsu nimajjati //
MBh, 12, 83, 44.1 sītā nāma nadī rājan plavo yasyāṃ nimajjati /
MBh, 12, 153, 3.2 ajñānāt kleśam āpnoti tathāpatsu nimajjati //
MBh, 12, 249, 4.2 saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati //
MBh, 12, 286, 16.2 bhūtaiḥ prakṛtim āpannaistato bhūmau nimajjati //
MBh, 12, 287, 16.2 kadalīgarbhaniḥsāro naur ivāpsu nimajjati //
MBh, 12, 306, 73.1 sa nimajjati kālasya yadaikatvaṃ na budhyate /
MBh, 13, 94, 2.3 guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati //
Manusmṛti
ManuS, 4, 194.1 yathā plavenopalena nimajjaty udake taran /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 19.2 jihvā śyāvā mukhaṃ pūti savyam akṣi nimajjati //
AHS, Śār., 5, 29.1 mūtraṃ purīṣaṃ niṣṭhyūtaṃ śukraṃ vāpsu nimajjati /
Kumārasaṃbhava
KumSaṃ, 1, 3.2 eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 863.1 na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
Kūrmapurāṇa
KūPur, 2, 43, 45.2 parvatāśca vilīyante mahī cāpsu nimajjati //
Suśrutasaṃhitā
Su, Sū., 31, 22.1 śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati /
Viṣṇusmṛti
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 5.1 prākāmyam icchānabhighātaḥ bhūmāv unmajjati nimajjati yathodake //
Śivasūtra
ŚSūtra, 3, 16.1 āsanasthaḥ sukhaṃ hrade nimajjati //
Hitopadeśa
Hitop, 3, 133.3 anītipavanakṣipto 'kāryābdhau sa nimajjati //
Rājanighaṇṭu
RājNigh, Āmr, 227.1 kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 22.2 yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati //
Āryāsaptaśatī
Āsapt, 2, 195.1 gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 7.0 nirastasakalopāyo nimajjati yathāsukham //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 43.1 vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 96.1 narake viṣasampūrṇe nimajjati durātmavān /
SkPur (Rkh), Revākhaṇḍa, 189, 9.2 dharā dharitrī bhūtānāṃ bhārodvignā nimajjati /
Uḍḍāmareśvaratantra
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /