Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Gṛhastharatnākara
Āryāsaptaśatī
Haribhaktivilāsa

Carakasaṃhitā
Ca, Indr., 11, 4.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
Mahābhārata
MBh, 5, 36, 40.2 tānmṛtān api kravyādāḥ kṛtaghnānnopabhuñjate //
MBh, 5, 106, 12.1 atra tṛptā hutavahāḥ svāṃ yonim upabhuñjate /
MBh, 12, 166, 23.2 kravyādā api rājendra kṛtaghnaṃ nopabhuñjate //
MBh, 12, 173, 14.2 celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate //
MBh, 12, 214, 16.1 devatābhiśca ye sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 12, 284, 28.1 nityaṃ bhadrāṇi paśyanti viṣayāṃścopabhuñjate /
MBh, 13, 34, 6.2 sarve brāhmaṇam āviśya sadānnam upabhuñjate //
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 93, 17.1 devatātithibhiḥ sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 13, 111, 5.2 śucayastīrthabhūtāste ye bhaikṣam upabhuñjate //
MBh, 13, 148, 35.2 dharmavāṇijakā hyete ye dharmam upabhuñjate //
Rāmāyaṇa
Rām, Ki, 29, 40.2 tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 63.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
Āryāsaptaśatī
Āsapt, 2, 15.2 upabhuñjate kareṇūḥ kevalam iha matkuṇāḥ kariṇaḥ //
Haribhaktivilāsa
HBhVil, 4, 363.2 tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate //