Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5487
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra manuḥ / (1.1) Par.?
jñātibhyo draviṇaṃ dattvā kanyāyāścaiva śaktitaḥ / (1.2) Par.?
kanyāpradānaṃ svācchandyādāsuro dharmma ucyate // (1.3) Par.?
jñātibhyaḥ kanyāyāśca dhanaṃ dattvā dhanagrahaṇalubdhāddātuḥ svācchandyād varāya // (2) Par.?
yat kanyāyā ā pradānaṃ grahaṇaṃ kriyate // (3) Par.?
tena vivāha āsuro bhavatītyarthaḥ // (4) Par.?
devalaḥ / (5.1) Par.?
śulkaṃ pradāya kanyāyāḥ pratyādānaṃ vidhānataḥ / (5.2) Par.?
vittaheturvivāho'yamāsuraḥ ṣaṣṭha ucyate // (5.3) Par.?
pratyādānamiha grahaṇameva vittaṃ heturyasya sa vittahetuḥ // (6) Par.?
paiṭhīnasiḥ / (7.1) Par.?
śulkena pariṇītvā dadato rākṣasaḥ / (7.2) Par.?
pariṇītvā vikrīya rākṣasaśabdaḥ // (7.3) Par.?
hārītaḥ / (8.1) Par.?
dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya vā sa āsuraḥ // (8.2) Par.?
parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ // (9) Par.?
punarhārītaḥ / (10.1) Par.?
śulke śu [... au3 Zeichenjh] ryyeṇa mānuṣaḥ / (10.2) Par.?
mānuṣaśabda āsuraparaḥ // (10.3) Par.?
vasiṣṭhaḥ / (11.1) Par.?
paṭhitvā dhanakrītī sa mānuṣas tasmād duhitṛmate śatamadhiratham iti ha kraye vijñāyate // (11.2) Par.?
paṭhitvā paṭhanānukūlavyāpāraṃ kṛtvā sthitasya yatra vivāhyā kanyā dhanakrītī bhavati sa vivāho mānuṣaḥ // (12) Par.?
āsura ityarthaḥ // (13) Par.?
adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca yā patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye // (14) Par.?
kṣityadhikārakrayadarśanārthaṃ śrutyupanyāsaḥ // (15) Par.?
kaśyapaḥ / (16.1) Par.?
krītā dravyeṇa yā nārī na sā patnī vidhīyate / (16.2) Par.?
na sā daive na vā paitre dāsīṃ tāṃ kaśyapo 'bravīt // (16.3) Par.?
āpastambaḥ / (17.1) Par.?
dānavikrayadharmmaśca apatyasya na vidyate // (17.2) Par.?
manuḥ / (18.1) Par.?
na kanyāyāḥ pitā vidvān gṛhṇīyācchulkam aṇvapi / (18.2) Par.?
gṛhṇan śulkaṃ ca lobhena syānnaro'patyavikrayī // (18.3) Par.?
ādadīta na śūdro'pi śulkaṃ duhitaraṃ dadat / (19.1) Par.?
śulkaṃ gṛhṇan ca kurute channaṃ duhitṛvikrayam // (19.2) Par.?
nānuśuśruma jātvetat pūrveṣvapi ca janmasu / (20.1) Par.?
śulkasaṃjñena mūlyena pāpaṃ duhitṛvikrayam // (20.2) Par.?
ārṣe gomithunaṃ śulkaṃ kecidāhurmṛṣaiva tat / (21.1) Par.?
svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ // (21.2) Par.?
strīdhanāni tu ye mohād upajīvanti bāndhavāḥ / (22.1) Par.?
nārīyānāni vastraṃ vā te pāpā yāntyadhogatim // (22.2) Par.?
ārṣāsurayorvivāhayordhanagrahaṇamuktaṃ na ca tadvinā tadasaṃbhavaḥ // (23.1) Par.?
kaśyapādibhiśca tatra nindā kṛteti virodhaḥ // (24) Par.?
iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti // (25) Par.?
strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam // (26) Par.?
tasmādgṛhītamapi svayaṃ nopayojyam // (27) Par.?
kaśyapaḥ / (28.1) Par.?
śulkena ye prayacchanti svasutāṃ lobhamohitāḥ / (28.2) Par.?
svātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ // (28.3) Par.?
patanti niraye ghore ghnanti ca ā saptamaṃ kulam / (29.1) Par.?
gamanāgamane caiva sarvaṃ śulko vidhīyate // (29.2) Par.?
gamanāgamane bahuśandeśādikam ādāya kanyāprārthanārthaṃ kanyā pitṛveśmani yātāyāte // (30) Par.?
manuḥ / (31.1) Par.?
yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ / (31.2) Par.?
arhaṇaṃ tu kumārīṇām ānṛśaṃsyaṃ ca kevalam // (31.3) Par.?
ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha // (32) Par.?
āpastambaḥ / (33.1) Par.?
vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti // (33.2) Par.?
tasyāṃ krayaśabdaḥ saṃstutimātraṃ dharmmāddhi sambandhaḥ // (34) Par.?
vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ // (35) Par.?
mithunaṃ kuryāt patipatnībhāvaṃ janayet mithunaśabdāt mithunāt parasya vibhakteś chāndasatvād āyādeśaḥ // (36) Par.?
yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti // (37) Par.?
Duration=0.096465110778809 secs.