Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Hitopadeśa

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 9.1 tam evaṃ vidvāṃsam evaṃ carantaṃ sarve vedā āviśanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.14 athainam ete devāḥ prāṇā amṛtā āviśanti //
Kāṭhakasaṃhitā
KS, 7, 8, 45.0 syonā hy etā irayā sahāviśanti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 3, 28.0 vayāṃsi paraṃ grāmam āviśanti //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 5.2 te sarvagaṃ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvam evāviśanti //
Carakasaṃhitā
Ca, Sū., 17, 93.1 antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ /
Mahābhārata
MBh, 1, 85, 11.1 vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MBh, 3, 2, 15.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 3, 169, 27.1 idam evaṃvidhaṃ kasmād devatā nāviśantyuta /
MBh, 3, 219, 52.1 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye /
MBh, 5, 33, 13.3 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MBh, 6, 6, 8.2 yadā tu viṣamībhāvam āviśanti parasparam /
MBh, 6, 114, 58.2 mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 7, 98, 15.2 nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 11, 2, 13.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 26, 20.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 74, 15.2 āścaryaśo varṣati tatra devas tatrābhīkṣṇaṃ duḥsahāścāviśanti //
MBh, 12, 74, 28.1 mitho bhedād brāhmaṇakṣatriyāṇāṃ prajā duḥkhaṃ duḥsahaṃ cāviśanti /
MBh, 12, 161, 32.1 samudraṃ cāviśantyanye narāḥ kāmena saṃyutāḥ /
MBh, 12, 168, 31.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 224, 43.2 tad āviśanti bhūtāni mahānti saha karmaṇā //
MBh, 12, 317, 2.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 331, 6.1 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ /
MBh, 12, 336, 77.1 yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti /
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 12, 339, 10.3 puruṣaścaiko nirguṇo viśvarūpas taṃ nirguṇaṃ puruṣaṃ cāviśanti //
MBh, 13, 29, 14.2 atimānātivādau tam āviśanti dvijādhamam //
MBh, 13, 61, 39.2 yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat //
MBh, 15, 38, 20.2 devāścaiśvaryavanto vai śarīrāṇyāviśanti vai //
MBh, 18, 5, 48.2 divase divase mūḍham āviśanti na paṇḍitam //
Manusmṛti
ManuS, 1, 18.1 tad āviśanti bhūtāni mahānti saha karmabhiḥ /
Rāmāyaṇa
Rām, Ki, 19, 15.2 āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ //
Liṅgapurāṇa
LiPur, 2, 20, 48.2 pṛthivyādīni bhūtāni āviśanti ca bhauvane //
Matsyapurāṇa
MPur, 39, 11.1 vanaspatīn oṣadhīṃścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam /
MPur, 128, 43.1 nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca /
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Utt., 60, 21.1 na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti /
Su, Utt., 60, 21.2 ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ //
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
Hitopadeśa
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //