Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Sāmavidhānabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Kṛṣiparāśara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
Jaiminīyabrāhmaṇa
JB, 1, 181, 15.0 ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
Arthaśāstra
ArthaŚ, 2, 12, 36.1 khanibhyo dvādaśavidhaṃ dhātuṃ paṇyaṃ ca saṃharet /
Carakasaṃhitā
Ca, Cik., 2, 2, 10.2 śiśumārasya nakrasya bhiṣakśukrāṇi saṃharet //
Mahābhārata
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 12, 188, 19.2 saṃharet kramaśaścaiva sa samyak praśamiṣyati //
MBh, 13, 14, 132.2 saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā //
Manusmṛti
ManuS, 8, 188.2 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet //
Saundarānanda
SaundĀ, 15, 27.1 tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpācca saṃharet /
Kūrmapurāṇa
KūPur, 1, 11, 39.1 karoti kālaḥ sakalaṃ saṃharet kāla eva hi /
KūPur, 1, 21, 27.2 sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ //
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 21, 31.2 saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā //
KūPur, 2, 44, 19.2 avyaktaṃ jagato yoniḥ saṃharedekamavyayam //
Liṅgapurāṇa
LiPur, 1, 15, 19.2 tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ //
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 2, 27, 15.1 śeṣameva śubhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet /
LiPur, 2, 27, 17.1 prāgādyaṃ dakṣiṇādyaṃ ca ṣaṭtriṃśat saṃharet kramāt /
Suśrutasaṃhitā
Su, Sū., 36, 16.2 kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet //
Su, Cik., 1, 103.1 kāsīsaṃ naktamālasya pallavāṃś caiva saṃharet /
Su, Cik., 3, 7.2 śatadhautaghṛtonmiśraṃ śālipiṣṭaṃ ca saṃharet //
Su, Cik., 9, 56.1 siddhārthakān viḍaṅgāni prapunnāḍaṃ ca saṃharet /
Su, Cik., 24, 27.2 kṣudrakaṃ pañcanāmānaṃ samabhāgāni saṃharet //
Su, Utt., 24, 32.1 śvetāmūlaṃ sadābhadrāṃ varṣābhūṃ cātra saṃharet /
Garuḍapurāṇa
GarPur, 1, 108, 8.2 kālo janayate sṛṣṭiṃ punaḥ kālo 'pi saṃharet //
Kṛṣiparāśara
KṛṣiPar, 1, 157.2 māghe vā phālgune māsi sarvabījāni saṃharet /
Rasendracintāmaṇi
RCint, 3, 13.2 dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //
RCint, 8, 226.2 lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet //
Rasārṇava
RArṇ, 12, 64.0 dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //
RArṇ, 14, 35.2 icchayā kurute sṛṣṭimicchayā saṃharejjagat //
Ānandakanda
ĀK, 1, 19, 219.1 dhātūndhātukṣaye prāṇānsaṃharetprāṇināṃ param //
ĀK, 1, 23, 294.1 dviguṇe gagane jīrṇe hyaṣṭalohāni saṃharet /
ĀK, 1, 23, 627.1 icchayā kurute sṛṣṭimicchayā saṃharejjagat /
Rasārṇavakalpa
RAK, 1, 127.1 dviguṇe gagane jīrṇe aṣṭalohāni saṃharet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 28.1 vyāsarūpaṃ vibhuḥ kṛtvā saṃharetsa yuge yuge /