Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Arthaśāstra
Mahābhārata
Mūlamadhyamakārikāḥ
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kāvyālaṃkāra
Laṅkāvatārasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
Arthaśāstra
ArthaŚ, 1, 15, 39.1 tataḥ pareṣu kṛcchreṇārthaniścayo gamyate mantro vā rakṣyate //
Mahābhārata
MBh, 1, 134, 18.3 purocanam imaṃ dagdhvā gamyate vāraṇāvatān /
MBh, 5, 107, 7.2 vṛtā tvanavabodhena sukhaṃ tena na gamyate //
MBh, 6, BhaGī 5, 5.1 yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate /
MBh, 7, 2, 18.1 tapo 'bhyudīrṇaṃ tapasaiva gamyate balaṃ balenāpi tathā manasvibhiḥ /
MBh, 7, 66, 32.1 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate /
MBh, 7, 163, 47.1 yadā na gamyate pāraṃ tayor anyatarasya vā /
MBh, 12, 83, 40.1 agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate /
MBh, 12, 262, 45.2 etaiḥ śabdair gamyate buddhinetrais tasmai namo brahmaṇe brāhmaṇāya //
MBh, 12, 270, 7.1 na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ /
MBh, 13, 17, 8.1 yasyādir madhyam antaśca surair api na gamyate /
MBh, 14, 20, 12.2 sparśena ca na tat spṛśyaṃ manasā tveva gamyate //
MBh, 14, 25, 12.1 manasā gamyate yacca yacca vācā nirudyate /
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 1.2 gatāgatavinirmuktaṃ gamyamānaṃ na gamyate //
MMadhKār, 2, 4.2 ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate //
Amarakośa
AKośa, 2, 513.2 triṣvāśvīnaṃ yadaśvena dinenaikena gamyate //
Bodhicaryāvatāra
BoCA, 9, 115.2 jñeyāj jñānena jātena tatsattā kiṃ na gamyate //
BoCA, 9, 116.1 aṅkurādanyato jñānādbījamastīti gamyate /
BoCA, 9, 116.2 jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate //
Daśakumāracarita
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
Divyāvadāna
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Kāvyālaṃkāra
KāvyAl, 2, 79.1 yatrokte gamyate'nyo'rthastatsamānaviśeṣaṇaḥ /
Laṅkāvatārasūtra
LAS, 2, 113.2 ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 227.1 deśakairgamyate'dhvānaṃ deśakairgamyate'rṇavaḥ /
PABh zu PāśupSūtra, 1, 9, 227.1 deśakairgamyate'dhvānaṃ deśakairgamyate'rṇavaḥ /
PABh zu PāśupSūtra, 1, 9, 227.2 deśakairgamyate svargo gururmokṣasya deśakaḥ //
PABh zu PāśupSūtra, 1, 17, 1.0 atra tvāśabdasāmarthyād gamyate prāṇasaṃyamena samaṃ japyaṃ kartavyam //
PABh zu PāśupSūtra, 1, 18, 6.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 1, 23, 13.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 24, 20.0 idaṃ ca rudrasāyujyanirdeśād gamyate //
PABh zu PāśupSūtra, 1, 24, 21.0 tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam //
PABh zu PāśupSūtra, 1, 26, 4.0 tvam iti bhāvanirdeśād gamyate //
PABh zu PāśupSūtra, 2, 14, 9.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 2, 17, 5.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 3, 6, 1.0 bhavatīti vākyaśeṣo vacanādhikārād gamyate //
PABh zu PāśupSūtra, 4, 1, 11.0 an ityapi niyogaparyāyaḥ gamyate //
PABh zu PāśupSūtra, 4, 5, 2.1 kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 5, 6.0 yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 10, 2.0 kathaṃ gamyate asureṣvācaraṇavacanāt //
PABh zu PāśupSūtra, 4, 13, 4.0 uttamādhikārād gamyate //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 4, 18, 3.0 kuśabdaprayogād gamyate //
PABh zu PāśupSūtra, 4, 19, 6.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 5, 3, 5.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 5, 5, 5.0 āha atha kathaṃ punaretad gamyate //
PABh zu PāśupSūtra, 5, 21, 3.0 kathaṃ gamyate //
PABh zu PāśupSūtra, 5, 34, 11.0 vicchedavacanād gamyate //
PABh zu PāśupSūtra, 5, 34, 12.0 tvā iti śūnyāgāraguhāvasthitasyādhyayanadhyānadhāraṇayantraṇādikaṃ gamyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 32.0 kathaṃ punar etat gamyate //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
Suśrutasaṃhitā
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.20 yathā śuṣkadhānyadarśanād vṛṣṭer abhāvo gamyate /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 8.2, 1.34 kāryāt kāraṇamātraṃ gamyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
Viṣṇupurāṇa
ViPur, 1, 15, 24.2 niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā //
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
ViPur, 2, 13, 55.2 nṛpaḥ kimetadityāha bhavadbhirgamyate 'nyathā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.11 gatinivṛttau dhātvarthamātraṃ gamyate /
Hitopadeśa
Hitop, 1, 154.3 asyedam iti sambandho hānau duḥkhena gamyate //
Kathāsaritsāgara
KSS, 3, 3, 155.1 udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
KSS, 5, 3, 11.1 etaṃ ca parihṛtyaiva pradeśam iha gamyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
Tantrāloka
TĀ, 5, 113.2 atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate //
Āryāsaptaśatī
Āsapt, 2, 286.2 hīrair apsv api vīrair āpatsv api gamyate nādhaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 5.0 anuviddham iva jñānaṃ sarvaṃ śabdena gamyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 24.2 anye kecidvadantyevaṃ kathaṃ tīrtheṣu gamyate //
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /