Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 5, 14, 7.1 uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām /
AVP, 10, 5, 13.1 puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu /
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
AVP, 12, 18, 4.2 tathā tvam agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ //
AVP, 12, 19, 7.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase //
Atharvaveda (Śaunaka)
AVŚ, 2, 19, 5.1 agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 5.0 vāyo yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 5.1 sūrya yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 5.1 candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 27, 1.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 2.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 3.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 4.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 5.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 27, 6.2 prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe //
AVŚ, 2, 36, 6.1 ā krandaya dhanapate varam āmanasaṃ kṛṇu /
AVŚ, 2, 36, 6.2 sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ //
AVŚ, 3, 5, 6.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 5, 7.2 upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān //
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 4, 22, 1.1 imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam /
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 5, 29, 2.1 tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ /
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 5, 29, 13.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu //
AVŚ, 6, 99, 3.2 deva savitaḥ soma rājant sumanasaṃ mā kṛṇu svastaye //
AVŚ, 6, 108, 4.2 tayā mām adya medhayāgne medhāvinaṃ kṛṇu //
AVŚ, 6, 121, 4.1 vi jihīṣva lokam kṛṇu bandhān muñcāsi baddhakam /
AVŚ, 6, 129, 2.2 tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ //
AVŚ, 6, 129, 3.2 tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ //
AVŚ, 6, 140, 1.2 tau dantau brahmaṇaspate śivau kṛṇu jātavedaḥ //
AVŚ, 7, 12, 3.2 asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu //
AVŚ, 12, 1, 23.2 yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 24.2 amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 14, 1, 61.2 āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
Kauśikasūtra
KauśS, 6, 1, 9.0 tathā tad agne kṛṇu jātaveda ity ājyabhāgau //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.4 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 25.8 aviṣaṃ naḥ pituṃ kṛṇu /
Vaitānasūtra
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
VaitS, 2, 4, 16.2 tena mā vājinaṃ kṛṇu tena suprajasaṃ kṛṇu tasya te vājipītasyopahūto bhakṣayāmi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 20.4 pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛṇu /
Ṛgveda
ṚV, 1, 30, 12.1 tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu /
ṚV, 1, 42, 7.1 ati naḥ saścato naya sugā naḥ supathā kṛṇu /
ṚV, 3, 29, 12.2 agne svadhvarā kṛṇu devān devayate yaja //
ṚV, 6, 2, 10.2 samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ //
ṚV, 6, 53, 7.1 ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave /
ṚV, 6, 53, 8.2 tayā samasya hṛdayam ā rikha kikirā kṛṇu //
ṚV, 9, 85, 4.2 jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ //
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
Ṛgvedakhilāni
ṚVKh, 3, 16, 7.2 saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam //