Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra

Aitareyabrāhmaṇa
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 60, 1.2 gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.2 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 22.0 gṛhā mā bibhīteti pañcabhir gṛhān abhyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 41.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 2.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /