Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Taittirīyopaniṣad

Atharvaveda (Śaunaka)
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
Chāndogyopaniṣad
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 3, 6, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 7, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 8, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 9, 2.1 ta etad eva rūpam abhisaṃviśanti /
ChU, 3, 10, 2.1 ta etad eva rūpam abhisaṃviśanti /
Taittirīyopaniṣad
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 2, 1.4 annaṃ prayantyabhisaṃviśantīti /
TU, 3, 3, 1.4 prāṇaṃ prayantyabhisaṃviśantīti /
TU, 3, 4, 1.4 manaḥ prayantyabhisaṃviśantīti /
TU, 3, 5, 1.4 vijñānaṃ prayantyabhisaṃviśantīti /
TU, 3, 6, 1.4 ānandaṃ prayantyabhisaṃviśantīti /