Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 27, 1.0 yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 3, 1.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Atharvaprāyaścittāni
AVPr, 2, 4, 11.0 atha yasyāgnihotrī gharmadughā vā duhyamānopaviśet kā tatra prāyaścittiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 29.1 na tatropaviśed yata enam anya utthāpayet //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 21.1 vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 12, 1, 4.0 teṣāṃ hoṣyant sutūṣṇīm upaviśet //
DrāhŚS, 12, 1, 16.0 agnyādheye dakṣiṇayā dvārā prapadya cātuṣprāśyaṃ nirvapsyatsu tūṣṇīm upaviśet //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 1, 24.0 etenopaviśed yajuṣeti yatra syāt //
DrāhŚS, 12, 1, 26.0 nihite yajuṣopaviśet //
DrāhŚS, 12, 2, 21.0 akṣāṃś ced abhijuhuyus tatra gatvā tūṣṇīmupaviśet //
DrāhŚS, 12, 2, 23.0 iṣṭyādiṣu sarveṣu yajuṣopaviśet pūrvo yajamānād āhavanīyaṃ prati //
DrāhŚS, 12, 4, 5.0 samāne 'hany ekāsane na punar yajuṣopaviśediti śāṇḍilyaḥ //
DrāhŚS, 12, 4, 6.0 agnyādheyeṣṭiṣu prathamāyāṃ yajuṣopaviśed uttamāyāṃ samidha ādadhyāditi gautamaḥ //
DrāhŚS, 13, 1, 1.0 cāturmāsyeṣu varuṇapraghāsānāṃ stambayajur hariṣyatsu yajuṣopaviśet //
DrāhŚS, 13, 1, 2.0 vilikhite cātvāle 'dhvaryuṇā saha pratyāvrajyāhavanīyam upaviśet //
DrāhŚS, 13, 1, 6.0 prohya sphyaṃ paścimena vediṃ gatvā nidhīyamānayor agnyos tūṣṇīm upaviśet //
DrāhŚS, 13, 1, 20.0 tasyā havīṃṣi nirvapsyatsu dakṣiṇayā dvārā prapadya paścāt prāṅmukha upaviśet //
DrāhŚS, 13, 1, 22.0 ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca //
DrāhŚS, 13, 3, 13.0 paśūnāṃ yūpāhutiṃ hoṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 13, 3, 16.0 puroḍāśena cariṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 8.0 mahāvīrāntsambhariṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 3, 1.0 tam abhīndhiṣyatsu gārhapatyaṃ gatvā yajuṣopaviśeddakṣiṇena //
DrāhŚS, 14, 3, 10.0 mahāvedeḥ stambayajur hariṣyatsu yajuṣopaviśet //
DrāhŚS, 14, 3, 12.0 uttaravediṃ nirvapsyatsu tūṣṇīm upaviśet nyuptāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 3, 13.0 agnicityāyāṃ prāgdīkṣaṇīyāyāḥ sāvitrān homān hoṣyatsu yajuṣopaviśet //
DrāhŚS, 14, 4, 1.0 āhavanīyaṃ ceṣyatsu yajuṣopaviśet //
DrāhŚS, 14, 4, 4.0 agniṃ vikrakṣyatsu sarvauṣadhaṃ ca vapsyatsu tatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 4, 6.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsu dakṣiṇasya pakṣasyāsanno yajuṣopaviśet //
DrāhŚS, 14, 4, 14.0 nidhīyamānasya dakṣiṇataḥ sthitvā nihite dakṣiṇā bahirvedi yajuṣopaviśet //
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
DrāhŚS, 15, 2, 2.0 puroḍāśena cariṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 15, 2, 7.0 apararātra ājyāni grahīṣyataḥ pūrveṇa gatvāgniṃ ca paścimena vā yajuṣopaviśet //
DrāhŚS, 15, 2, 10.0 praveśiteṣūpaviśet //
DrāhŚS, 15, 2, 11.0 ājyeṣveva grahīṣyamāṇeṣvatropaviśed iti śāṇḍilyaḥ //
DrāhŚS, 15, 2, 20.0 āstāvaṃ prāpyānāsanno yajuṣopaviśet prastotāraṃ prati //
Gautamadharmasūtra
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā //
Jaiminīyabrāhmaṇa
JB, 1, 54, 11.0 yatraiva skandet tad upaviśet //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
Kauṣītakyupaniṣad
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
Khādiragṛhyasūtra
KhādGS, 2, 3, 8.0 anupṛṣṭhaṃ gatvottarata upaviśet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 8, 6.1 tāsām uttamena praṇavenāgniṃ somaṃ viṣṇum ity āvāhyopaviśet //
ĀśvŚS, 4, 10, 6.1 brahmaivam eva prapadyāpareṇa vedim ativrajya dakṣiṇataḥ śālāmukhīyasyopaviśet //
ĀśvŚS, 4, 10, 9.1 prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
Carakasaṃhitā
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Mahābhārata
MBh, 4, 4, 11.2 na tatropaviśejjātu sa rājavasatiṃ vaset //
Kūrmapurāṇa
KūPur, 2, 12, 29.2 naitairupaviśet sārdhaṃ vivadennātmakāraṇāt //
Matsyapurāṇa
MPur, 7, 38.2 nopaskareṣūpaviśenmusalolūkhalādiṣu //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 38.1 gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ /
BhāgPur, 11, 17, 55.2 tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet //
Garuḍapurāṇa
GarPur, 1, 32, 11.1 ācamyopaviśetprājño baddhāsanamabhīpsitam /
Haribhaktivilāsa
HBhVil, 5, 17.2 tasminn upaviśet padmāsanena svastikena vā //
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 22, 23.0 yā saṃtiṣṭhantīnāṃ prathamopaviśet sā syād ity āhuḥ //