Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15433
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti // (1) Par.?
sa yaḥ kāmayeta śāntāḥ prajā edherann iti na dhuro vigāyet // (2) Par.?
apaśīrṣāṇaṃ tu yajñaṃ yajamānasya kuryād anṛtena dakṣiṇāḥ pratigṛhṇīyāt // (3) Par.?
brahma maiva karad iti vai yajamāno dakṣiṇā dadāti // (4) Par.?
sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt // (5) Par.?
vy eva gāyet // (6) Par.?
yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati // (7) Par.?
yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante // (8) Par.?
yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante // (9) Par.?
yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante // (10) Par.?
yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante // (11) Par.?
yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante // (12) Par.?
yadi paṅktiṃ na śaknoti vigātum ṛtavo lubhyanti // (13) Par.?
sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet // (14) Par.?
ubhayena tvāva retasyā gīyate // (15) Par.?
Duration=0.11864304542542 secs.