Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇusmṛti
Garuḍapurāṇa
Narmamālā
Sūryaśatakaṭīkā
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 3, 9.2 ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVŚ, 6, 3, 1.1 pātaṃ na indrāpūṣaṇāditiḥ pāntu marutaḥ /
AVŚ, 6, 4, 2.1 aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ /
AVŚ, 7, 64, 1.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 10, 5, 22.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
Jaiminigṛhyasūtra
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
Kāṭhakasaṃhitā
KS, 15, 2, 22.0 ye devāḥ purassado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 24.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 28.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 30.0 ye devā upariṣadas somanetrā avasvadvanto rakṣohaṇas te naḥ pāntu te no 'vantu //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 2, 6, 3, 14.0 te naḥ pāntu //
MS, 2, 6, 3, 17.0 te naḥ pāntu //
MS, 2, 6, 3, 20.0 te naḥ pāntu //
MS, 2, 6, 3, 23.0 te naḥ pāntu //
MS, 2, 6, 3, 26.0 te naḥ pāntu //
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 12, 2, 4.0 tā na idaṃ brahma kṣatraṃ pāntu //
MS, 2, 12, 2, 23.0 tā na idaṃ brahma kṣatraṃ pāntu //
Taittirīyasaṃhitā
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
Vaitānasūtra
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no mā hiṃsiṣur iti vihṛtān anumantrayate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 3, 2.2 ādityās tvā purastād viśvair devaiḥ pāntu /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
VārŚS, 2, 2, 3, 2.4 devendras tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu /
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
Ṛgveda
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 4, 4, 12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //
ṚV, 7, 40, 6.2 mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu //
ṚV, 10, 128, 7.2 imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt //
Ṛgvedakhilāni
ṚVKh, 3, 20, 1.2 oṣadhayas tasmāt pāntu duritād enasas pari /
Carakasaṃhitā
Ca, Śār., 8, 39.4 sagarbhāṃ tvāṃ sadā pāntu vaiśalyaṃ ca diśantu te /
Mahābhārata
MBh, 5, 36, 70.1 dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu /
MBh, 13, 80, 30.2 aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ //
MBh, 13, 151, 28.2 pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā //
Rāmāyaṇa
Rām, Ay, 22, 4.1 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 16.2 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
Matsyapurāṇa
MPur, 68, 27.2 te te cānye ca devaughāḥ sadā pāntu kumārakam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 3.1 pāntu vo narasiṃhasya nakhalāṅgūlakoṭayaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 22.2 dikṣu vāstunivāsāś ca pāntu tvāṃ te namaskṛtāḥ //
Su, Sū., 5, 23.1 pāntu tvāṃ munayo brāhmyā divyā rājarṣayastathā /
Su, Sū., 5, 25.1 udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ /
Su, Sū., 5, 26.1 kāmāṃste pāntu gandharvāḥ sattvamindro 'bhirakṣatu /
Su, Sū., 5, 27.2 nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //
Su, Sū., 5, 30.2 etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi //
Su, Sū., 43, 3.6 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu te /
Sūryaśataka
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
Viṣṇusmṛti
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
Garuḍapurāṇa
GarPur, 1, 89, 41.2 tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā /
Narmamālā
KṣNarm, 2, 41.1 pāntu no bhagavatpādā jaghanyajanavatsalāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 1.0 bradhnaḥ sūryastasya pādā raśmayaḥ pāntvavantu //
Haribhaktivilāsa
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 4.0 ṣaṇ morvīr aṃhasaḥ pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaścetyavasṛjya //